Fundstellen

RArṇ, 13, 10.1
  piṇḍikādrutisaṃkocais trividhaṃ bandhanaṃ bhavet /Kontext
RCint, 3, 43.2
  khalvastu piṇḍikā devi rasendro liṅgamucyate //Kontext
RCint, 4, 44.1
  etatsarvaṃ tu saṃcūrṇya chāgadugdhena piṇḍikāḥ /Kontext
RCint, 5, 17.2
  anena piṇḍikā kāryā rasendrasyoktakarmasu //Kontext
RCint, 8, 201.1
  recitatāmreṇa rasaḥ khalvaśilāyāṃ ghṛṣṭaḥ piṇḍikā kāryā /Kontext
RKDh, 1, 1, 15.2
  lohakhalve catuṣpāde piṇḍikā ca daśāṅgulā //Kontext
RKDh, 1, 2, 34.1
  krauñcyāṃ ruddhaṃ prayatnena piṇḍikopari nikṣipet /Kontext
RMañj, 3, 63.1
  etat sarvaṃ tu saṃcūrṇaṃ chāgīdugdhena piṇḍikām /Kontext
RRĂ…, R.kh., 4, 31.2
  apakvaikaṃ samādāya tadgarbhe piṇḍikā tataḥ //Kontext