References

RAdhy, 1, 52.1
  tāvat saṃmardayed yāvat pīṭhī syān mṛkṣaṇopamā /Context
RAdhy, 1, 65.2
  dvayaṃ tathaiva sampiṣya pīṭhī kāryā ca pūrvavat //Context
RAdhy, 1, 66.1
  tāṃ tāmrasūtayoḥ pīṭhīṃ sthālikāyāṃ kṣipetpunaḥ /Context
RAdhy, 1, 326.2
  vidhinaivaṃ muhuḥ kāryā pīṭhā gandhakasūtayoḥ //Context
RAdhy, 1, 329.1
  piṣṭvā syāt kajjalīpiṣṭaṃ pīṭhī prakṣālya sārajā /Context
RAdhy, 1, 329.2
  prakāradvayaṃ saṃdṛṣṭvā pīṭhī gandhakasambhavā //Context
RAdhy, 1, 330.2
  piṣṭasya kṣiptvaināṃ pīṭhīṃ kṛtvā ca golakam //Context
RAdhy, 1, 333.1
  tanmadhye caikagadyāṇe pīṭhīcūrṇe niveśite /Context
RAdhy, 1, 334.1
  iti gandhakajā pīṭhī catuḥṣaṣṭyaṃśavedhikā /Context
RAdhy, 1, 374.2
  gāndhikīha drutiḥ pīṭhī catuḥṣaṣṭipravedhikā //Context
RAdhy, 1, 395.1
  sthālikāyāṃ ca tāṃ pīṭhīṃ kāṃjikaṃ lavaṇānvitam /Context
RAdhy, 1, 396.2
  svedottīrṇā ca sā pīṭhī saṃśoṣyā cātape dṛḍhā //Context
RAdhy, 1, 397.1
  pīṭhīṃ tāṃ ṭaṃkaṇakṣāraṃ samatulyaṃ ca peṣayet /Context
RAdhy, 1, 398.2
  yāvat hi sā pīṭhī tat taulyaṃ śuddharūpyakam //Context
RAdhy, 1, 410.1
  vallānāṃ pallikāpīṭhī dvau karṣau madhudugdhayoḥ /Context