References

KaiNigh, 2, 106.1
  vibandhānāhaviṣṭambhahṛdruggauravaśūlanut /Context
RArṇ, 11, 200.1
  ārdratvaṃ ca ghanatvaṃ ca tejogauravacāpalam /Context
RArṇ, 7, 101.1
  sagauravaṃ mṛdu snigdhaṃ tāraśulvavivarjitam /Context
RājNigh, 13, 12.2
  snigdhaṃ ca gauravam upaiti ca yat tulāyāṃ jātyā tad eva kanakaṃ mṛdu raktapītam //Context
RājNigh, 13, 47.1
  viśuddhihīnau yadi muṇḍatīkṣṇau kṣudhāpahau gauravagulmadāyakau /Context
RājNigh, 13, 154.2
  nyastaṃ dhatte gauravaṃ yattulāyāṃ tan nirmūlyaṃ mauktikaṃ saukhyadāyi //Context
RājNigh, 13, 187.1
  gomūtrābhaṃ yanmṛdu snigdhamugdhaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte /Context
RCūM, 14, 132.1
  dhavalaṃ ca mṛdu snigdhaṃ drutadrāvaṃ sagauravam /Context
RCūM, 15, 12.1
  pīyamānaṃ tu nāgāsyātpatitaṃ gauraveṇa yat /Context
RCūM, 15, 14.1
  nīyamānastu gaṅgāyā vāyunā gauravena yat /Context
RPSudh, 6, 58.1
  rasāyane śreṣṭhataraṃ rase ca satvena yuktaṃ khalu gauravānvitam /Context
RPSudh, 7, 8.2
  snigdhaṃ taulye gauravaṃ cenmahattalliṃgairetair lakṣitaṃ tacca śuddham //Context
RRĂ…, R.kh., 4, 47.1
  mādhuryagauravopetaḥ tejasā bhāskaropamaḥ /Context
RRS, 5, 154.1
  dhavalaṃ mṛtaṃ snigdhaṃ drutadrāvaṃ sagauravam /Context