References

ÅK, 1, 25, 99.2
  nirlepitvaṃ dravatvaṃ ca tejastvaṃ laghutā tathā //Context
ÅK, 2, 1, 320.2
  dānavendravijitānpurā surān bhraṣṭakāntidhṛtidhairyatejasaḥ /Context
BhPr, 1, 8, 172.2
  suvṛttāḥ phalasampūrṇāstejoyuktā bṛhattarāḥ //Context
BhPr, 1, 8, 198.2
  tejasā yasya dahyante samīpasthā drumādayaḥ /Context
RAdhy, 1, 21.2
  hanti tejaḥ śarīrasya malaḥ pāradasambhavaḥ //Context
RAdhy, 1, 438.1
  ṣaḍbhirmāsaiḥ sa jāyeta sutejā nirmalo'kṣayaḥ /Context
RArṇ, 11, 105.2
  ātmānamutthitaṃ paśyet divyatejomahābalam //Context
RArṇ, 11, 143.2
  divyatejā mahākāyo divyadṛṣṭir mahābalaḥ //Context
RArṇ, 11, 200.1
  ārdratvaṃ ca ghanatvaṃ ca tejogauravacāpalam /Context
RArṇ, 11, 202.1
  gurutvam aruṇatvaṃ ca tejasā sūryasaṃnibham /Context
RArṇ, 12, 89.2
  prajāpatiḥ kṛṣṇatejāḥ kṣaṇādbadhnāti sūtakam //Context
RArṇ, 14, 155.2
  bahubhiścaiva mūṣābhistejaḥpuñjo 'bhijāyate //Context
RArṇ, 16, 24.2
  tiryagūrdhvamadhovyāpitejaḥpuñjena pūritam //Context
RCūM, 14, 5.1
  visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham /Context
RCūM, 14, 89.2
  satejāṃsi hi romāṇi kāntaṃ tadromakaṃ matam //Context
RCūM, 14, 185.2
  sadeva paramaṃ tejaḥ sūtarājendravajrayoḥ //Context
RCūM, 15, 7.2
  srutamātmagataṃ tejaḥ so'grahīdekapāṇinā //Context
RCūM, 3, 15.2
  anyathā tadgataṃ tejaḥ parigṛhṇāti bhairavaḥ //Context
RCūM, 4, 100.1
  nirlepatvaṃ dravatvaṃ ca tejastvaṃ laghutā tathā /Context
RMañj, 1, 7.1
  tejo mṛgāṅkamaule soḍhuṃ yannaiva tejasāṃ puñjaiḥ /Context
RMañj, 1, 7.1
  tejo mṛgāṅkamaule soḍhuṃ yannaiva tejasāṃ puñjaiḥ /Context
RMañj, 6, 295.1
  asya prabhāvāt saundaryyaṃ balaṃ tejo vivardhate /Context
RPSudh, 5, 70.2
  nīlaṃ marakatacchāyaṃ tejoyuktaṃ praśasyate //Context
RRÅ, R.kh., 4, 47.1
  mādhuryagauravopetaḥ tejasā bhāskaropamaḥ /Context
RRÅ, V.kh., 1, 1.1
  yena sṛṣṭaṃ vidā cidātmasvamaruttejojalorvīgaṇāḥ satsaṃvicchivaśaktibhairavakalāḥ śrīkaṇṭhapañcānanaḥ /Context
RRÅ, V.kh., 12, 22.0
  tejaḥpuñjo raso baddho bālārkasadṛśo bhavet //Context
RRÅ, V.kh., 19, 6.3
  jāyante padmarāgāṇi divyatejomayāni ca //Context
RRS, 11, 52.1
  svedayedāsavāmlena vīryatejaḥpravṛddhaye /Context
RRS, 5, 6.1
  visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham /Context
RRS, 5, 219.2
  tadeva paramaṃ tejaḥ sūtarājendravajrayoḥ //Context
RRS, 7, 23.2
  anyathā tadgataṃ tejaḥ parigṛhṇanti bhairavāḥ //Context
RRS, 8, 83.1
  nirlepatvaṃ drutatvaṃ ca tejastvaṃ laghutā tathā /Context
ŚdhSaṃh, 2, 12, 266.2
  asya prabhāvātsaundaryaṃ balaṃ tejo'bhivardhate //Context