Fundstellen

ÅK, 2, 1, 282.1
  śītaṃ nīlāñjanaṃ proktaṃ kaṭutiktakaṣāyakam /Kontext
RājNigh, 13, 88.1
  śītaṃ nīlāñjanaṃ proktaṃ kaṭu tiktaṃ kaṣāyakam /Kontext
RCūM, 14, 69.1
  tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke ca vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrttyantakṛt /Kontext
RPSudh, 6, 26.1
  snigdhaṃ svādu kaṣāyakaṃ viṣavamīpittāsranullekhanaṃ /Kontext
RRÅ, R.kh., 4, 52.2
  sevanātsarvarogaghnaṃ rucyaṃ gurukaṣāyakam //Kontext
RRS, 5, 46.1
  tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajantvantakṛt /Kontext