Fundstellen

ÅK, 1, 25, 66.1
  aśītiguṇitaṃ nāgaṃ dhmātvā nirvāhayet khalu /Kontext
RAdhy, 1, 460.1
  saṃkhyāśītiḥ saturyā syātpratyekaṃ ca pṛthak triṣu /Kontext
RArṇ, 17, 126.2
  bhāvitaṃ bahuśaḥ kṣiptamaśītyaṃśena varṇadaḥ //Kontext
RArṇ, 17, 135.2
  aśītyaṃśena tadidaṃ vāpādvarṇapradaṃ bhavet //Kontext
RCint, 6, 68.1
  śatordhvam uttamaṃ kiṭṭaṃ madhyaṃ cāśītivārṣikam /Kontext
RCint, 7, 34.1
  aśītiryasya varṣāṇi vasuvarṣāṇi yasya vā /Kontext
RCūM, 14, 158.2
  aśītiṃ vātajān rogān dhanurvātān viśeṣataḥ //Kontext
RCūM, 4, 68.1
  aśītiguṇitaṃ nāgaṃ dhmātvā nirvāhayet khalu /Kontext
RHT, 18, 12.2
  sadyaḥ karoti raktaṃ sitakanakam aśītibhāgena //Kontext
RMañj, 4, 20.1
  aśītiryasya varṣāṇi vasuvarṣāṇi yasya vā /Kontext
RMañj, 5, 69.1
  śatotthamuttamaṃ kiṭṭaṃ madhyamāśītivārṣikam /Kontext
RPSudh, 4, 93.2
  aśītirvātajān rogān tathā mehāṃśca viṃśatiḥ /Kontext
RRÅ, R.kh., 4, 53.2
  tāre guṇāśītis tadardhaṃ kānte tīkṣṇe catuḥṣaṣṭiḥ ravau tadardham //Kontext
RRÅ, V.kh., 5, 18.1
  aśītyaṃśena kurute svarṇaṃ raupyaṃ ca pūrvavat /Kontext
RRÅ, V.kh., 5, 21.2
  saindhavaṃ cūrṇayettulyamaśītyaṃśena vāpayet //Kontext
RRS, 5, 187.2
  aśītivātajānrogāndhanurvātaṃ viśeṣataḥ //Kontext