Fundstellen

RRÅ, R.kh., 2, 24.1
  bhūdharākhye puṭe pacyāddaśadhā bhasmatāṃ vrajet /Kontext
RRÅ, R.kh., 2, 28.2
  puṭayedbhūdhare yantre mūṣāyāṃ bhasmatāṃ vrajet //Kontext
RRÅ, R.kh., 2, 35.1
  ruddhvā laghupuṭe pacyāccaturbhirbhasmatāṃ vrajet /Kontext
RRÅ, R.kh., 3, 32.2
  na dhamecca punastāvadyāvat kaṭhinatāṃ vrajet //Kontext
RRÅ, R.kh., 4, 42.1
  mandāgninā pacettāvadyāvannirdhūmatāṃ vrajet /Kontext
RRÅ, R.kh., 5, 48.1
  kṣiptvā ruddhvā pacedevaṃ saptadhā bhasmatāṃ vrajet /Kontext
RRÅ, R.kh., 6, 6.1
  vajrābhrakaṃ vahnisaṃsthaṃ na kiṃcid vikṛtiṃ vrajet /Kontext
RRÅ, R.kh., 9, 48.2
  ācchādyairaṇḍapatraiśca yāmārddheṇoṣṇatāṃ vrajet //Kontext
RRÅ, V.kh., 17, 66.2
  jalabhāṃḍagataṃ svedyaṃ saptāhād dravatāṃ vrajet //Kontext
RRÅ, V.kh., 17, 70.1
  saptāhaṃ svedayettasminvaikrāṃtaṃ dravatāṃ vrajet /Kontext
RRÅ, V.kh., 19, 67.0
  tatsarvaṃ pūrvavadbaddhvā saptāhāddhiṅgutāṃ vrajet //Kontext
RRÅ, V.kh., 19, 74.2
  drāvitaṃ ca punarḍhālyaṃ nṛmūtre vaṅgatāṃ vrajet //Kontext
RRÅ, V.kh., 19, 98.1
  cūrṇayitvā kṣipettasmin tatsarvaṃ dravatāṃ vrajet /Kontext
RRÅ, V.kh., 20, 114.1
  trisaptāhaṃ samuddhṛtya tadvāpe mṛdutāṃ vrajet /Kontext
RRÅ, V.kh., 3, 48.2
  jānumadhyasthitaṃ yāmaṃ tadvajraṃ mṛdutāṃ vrajet //Kontext
RRÅ, V.kh., 3, 55.3
  taddalairveṣṭitaṃ jānumadhyasthaṃ mṛdutāṃ vrajet //Kontext
RRÅ, V.kh., 3, 58.2
  veṣṭyaṃ tajjānumadhyasthaṃ dinānte mṛdutāṃ vrajet //Kontext
RRÅ, V.kh., 6, 69.1
  punarlepyaṃ punaḥpācyaṃ yāvatkāṃsyaṃ kṣayaṃ vrajet /Kontext
RRÅ, V.kh., 8, 104.3
  tatkhoṭaṃ samatāreṇa drāvitaṃ tāratāṃ vrajet //Kontext
RRÅ, V.kh., 8, 136.2
  ityevaṃ tu tridhā kuryād atyantaṃ mṛdutāṃ vrajet //Kontext
RRÅ, V.kh., 8, 137.2
  taccūrṇavāpamātreṇa atyantaṃ mṛdutāṃ vrajet //Kontext