References

RRS, 10, 26.1
  nirdiṣṭā mallamūṣā yā malladvitayasampuṭāt /Context
RRS, 10, 56.1
  puṭaṃ bhūmitale tattadvitastidvitayocchrayam /Context
RRS, 10, 89.1
  kiṃśukaḥ karṇikāraśca haridrādvitayaṃ tathā /Context
RRS, 5, 1.1
  śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṃgābhidhānam /Context
RRS, 5, 236.1
  svedayetkanduke yantre ghaṭikādvitayaṃ tataḥ /Context
RRS, 8, 19.2
  tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam //Context
RRS, 9, 24.1
  yantraṃ vidyādharaṃ jñeyaṃ sthālīdvitayasampuṭāt /Context