Fundstellen

BhPr, 1, 8, 11.1
  bṛṃhaṇaṃ netryaṃ medhāsmṛtimatipradam /Kontext
BhPr, 2, 3, 19.1
  pavitraṃ bṛṃhaṇaṃ netryaṃ medhāsmṛtimatipradam /Kontext
BhPr, 2, 3, 197.1
  smṛtyojorūpado vṛṣyo vṛddhikṛddhātuvarddhanaḥ /Kontext
KaiNigh, 2, 5.1
  balyaṃ pavitraṃ cakṣuṣyaṃ medhāyuḥsmṛtikāntidam /Kontext
RājNigh, 13, 11.2
  prajñāvīryabalasmṛtisvarakaraṃ kāntiṃ vidhatte tanoḥ saṃdhatte duritakṣayaṃ śriyam idaṃ dhatte nÂṝṇāṃ dhāraṇāt //Kontext
RCint, 6, 71.1
  āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyam /Kontext
RCint, 6, 73.2
  āyurmedhāsmṛtikaraḥ puṣṭikāntivivardhanaḥ //Kontext
RCint, 8, 103.2
  tasyārthasya smṛtaye vayametadviśadākṣarairbrūmaḥ //Kontext
RCint, 8, 231.2
  medhāsmṛtikaraṃ dhanyaṃ kṣīrāśī tatprayojayet //Kontext
RCūM, 14, 22.2
  medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitajaraṃ svādupākaṃ suvarṇam //Kontext
RKDh, 1, 2, 43.9
  tasyārthasya smṛtaye vayam etadviśadākṣarair brūmaḥ //Kontext
RMañj, 4, 29.2
  vidyaiṣā smṛtimātreṇa naśyante sapta japtena toyena prokṣayet kālacoditam //Kontext
RMañj, 5, 16.2
  āyurmedovayaḥsthairyavāgviśuddhismṛtipradam //Kontext
RPSudh, 5, 28.1
  bhūtonmādanivāraṇaṃ smṛtikaraṃ śophāmayadhvaṃsanaṃ /Kontext
RRĂ…, R.kh., 8, 31.0
  buddhividyāsmṛtikaraṃ viṣahāri rasāyanam //Kontext
RRS, 5, 3.1
  āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyaṃ bhūtāveśapraśāntismarabharasukhadaṃ saukhyapuṣṭiprakāśi /Kontext
RRS, 5, 10.2
  medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitarujaṃ svādupākaṃ suvarṇam //Kontext
ŚdhSaṃh, 2, 11, 20.2
  buddhividyāsmṛtikaraṃ viṣahāri rasāyanam //Kontext