Fundstellen

RCint, 6, 71.2
  bhūtāveśapraśāntismarabhavasukhadaṃ saukhyapuṣṭiprakāśi /Kontext
RMañj, 5, 26.1
  tasmādviśuddhaṃ saṃgrāhyaṃ tāmraṃ rogapraśāntaye /Kontext
RMañj, 6, 21.2
  bhakṣayetpathyabhojyaṃ ca sarvarogapraśāntaye //Kontext
RMañj, 6, 177.1
  kampavātapraśāntyarthaṃ nirvāte nivasetsadā /Kontext
RMañj, 6, 183.2
  dviguñjāṃ vaṭikāṃ khādetsarvavātapraśāntaye /Kontext
RMañj, 6, 184.2
  māṣatrayaṃ lihetkṣaudrairamlapittapraśāntaye //Kontext
RMañj, 6, 190.2
  jalayogaprayogo'pi śastastāpapraśāntaye //Kontext
RMañj, 6, 192.3
  viṣūciśūlavātādivahṇimāṃdyapraśāntaye //Kontext
RMañj, 6, 197.2
  kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu //Kontext
RMañj, 6, 205.0
  maricābhāṃ vaṭīṃ khādedvahṇimāṃdyapraśāntaye //Kontext
RMañj, 6, 222.2
  eṣā indravaṭī nāmnā madhumehapraśāntaye //Kontext
RMañj, 6, 316.2
  vaṭīṃ guñjātrayāṃ khādetsarvājīrṇapraśāntaye //Kontext
RMañj, 6, 319.2
  vicarcikādadrupāmākuṣṭhāṣṭakapraśāntaye //Kontext
RPSudh, 6, 24.2
  netravyādhau śodhane ropaṇe ca śreṣṭhaṃ proktaṃ karṇarogapraśāṃtyai //Kontext
RRĂ…, V.kh., 1, 73.2
  sarvavighnapraśāntyarthaṃ sarvepsitaphalapradam //Kontext
RRS, 5, 3.1
  āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyaṃ bhūtāveśapraśāntismarabharasukhadaṃ saukhyapuṣṭiprakāśi /Kontext
ŚdhSaṃh, 2, 12, 153.1
  pathyaṃ vā laghumāṃsāni rājarogapraśāntaye /Kontext
ŚdhSaṃh, 2, 12, 192.1
  sphoṭasthānapraśāntyarthaṃ saptarātraṃ punaḥ punaḥ /Kontext
ŚdhSaṃh, 2, 12, 224.1
  maricābhāṃ vaṭīṃ khādedvahnimāndyapraśāntaye /Kontext
ŚdhSaṃh, 2, 12, 226.1
  vaṭīṃ guñjātrayaṃ khādetsarvājīrṇapraśāntaye /Kontext
ŚdhSaṃh, 2, 12, 229.2
  kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu //Kontext