Fundstellen

RArṇ, 11, 94.2
  puṭena mārayecchuddhaṃ hema dadyāt tu ṣaḍguṇam //Kontext
RArṇ, 11, 138.2
  puṭena mārayedetadindragopanibhaṃ bhavet //Kontext
RArṇ, 11, 219.2
  baddhena khecarīsiddhiḥ māritenājarāmaraḥ //Kontext
RArṇ, 12, 86.2
  taṃ sūtaṃ mārayedbhadre gajāridivyakauṣadhī //Kontext
RArṇ, 12, 93.2
  mārayet pannagaṃ devi śakragopanibhaṃ bhavet //Kontext
RArṇ, 12, 311.1
  kūṣmāṇḍaṃ māritaṃ kṛtvā yāni kāni phalāni ca /Kontext
RArṇ, 14, 41.2
  puṭitvā mārayettaṃ tu punastulyaṃ rasaṃ kṣipet //Kontext
RArṇ, 14, 46.1
  anena kramayogena yāvacchakyaṃ tu mārayet /Kontext
RArṇ, 14, 60.1
  mārayedbhūdhare yantre saptasaṃkalikākramāt /Kontext
RArṇ, 14, 79.1
  mārayedbhūdhare yantre saptasaṃkalikākramāt /Kontext
RArṇ, 14, 82.2
  mārayedbhūdhare yantre bhasmībhavati tatkṣaṇāt //Kontext
RArṇ, 14, 95.1
  mārayedbhūdhare yantre saptasaṃkalikākramāt /Kontext
RArṇ, 14, 100.1
  mārayedbhūdhare yantre saptasaṃkalikākramāt /Kontext
RArṇ, 14, 103.2
  mārayedbhūdhare yantre saptasaṃkalikākramāt //Kontext
RArṇ, 14, 116.1
  mārayedbhūdhare yantre puṭānāṃ saptakena tu /Kontext
RArṇ, 14, 120.1
  anena kramayogeṇa mārayecca pṛthak pṛthak /Kontext
RArṇ, 14, 128.2
  mārayedbhūdhare yantre puṭānāṃ saptakena tu //Kontext
RArṇ, 14, 143.2
  puṭayenmārayennāgaṃ sindūrāruṇasaṃnibham //Kontext
RArṇ, 14, 144.1
  tattulyaṃ mārayeddhema kāñcanārarase puṭet /Kontext
RArṇ, 14, 144.2
  tattulyaṃ mārayecchulvaṃ gṛhakanyārasena ca //Kontext
RArṇ, 15, 102.3
  mārayet pātanāyantre śulvaṃ tanmriyate kṣaṇāt //Kontext
RArṇ, 15, 104.1
  yā kācidgandhapiṣṭī tu ādau nāgaṃ tu mārayet /Kontext
RArṇ, 15, 107.3
  mārayeccakrayantreṇa bhasmībhavati sūtakam //Kontext
RArṇ, 15, 109.3
  mārayet pātanāyantre dhamanāt khoṭatāṃ nayet //Kontext
RArṇ, 15, 111.2
  mārayet pātanāyantre dhamanāt khoṭatāṃ nayet //Kontext
RArṇ, 15, 112.3
  mārayet pātanāyantre dhamanāt khoṭatāṃ nayet //Kontext
RArṇ, 15, 113.3
  mārayet pātanāyantre dhamanāt khoṭatāṃ nayet //Kontext
RArṇ, 15, 115.3
  mārayet pātanāyantre dhamanāt khoṭatāṃ nayet //Kontext
RArṇ, 15, 161.2
  mārayet pūrvavidhinā garbhayantre tuṣāgninā //Kontext
RArṇ, 16, 70.2
  mārayet puṭayogena nāgo'yaṃ mriyate kṣaṇāt //Kontext
RArṇ, 16, 74.2
  mārayet puṭayogena mriyate hema tatkṣaṇāt //Kontext
RArṇ, 16, 75.2
  mārayet puṭayogena mriyate hema tatkṣaṇāt //Kontext
RArṇ, 5, 16.3
  ekaikamoṣadhībījaṃ mārayed rasabhairavam //Kontext
RArṇ, 7, 149.2
  mārayet puṭapākena nirutthaṃ bhasma jāyate //Kontext
RArṇ, 8, 14.2
  adhikaṃ mārayellohaṃ hīnaṃ caiva prakāśayet //Kontext
RArṇ, 8, 62.2
  āvartitaṃ cūrṇitaṃ ca māritaṃ saptabhiḥ puṭaiḥ //Kontext
RArṇ, 8, 74.1
  tīkṣṇamākṣikaśulvaṃ ca nāgaṃ capalamāritam /Kontext
RArṇ, 8, 78.2
  saptabhirdivasaireva māritaṃ suravandite //Kontext