References

RCūM, 10, 5.2
  tatsevitaṃ malaṃ baddhvā mārayatyeva mānavam //Context
RCūM, 11, 81.1
  balinā hatakāsīsaṃ kāntaṃ kāsīsamāritam /Context
RCūM, 13, 9.1
  jayantīrasaniṣpiṣṭaṃ śukapicchena māritam /Context
RCūM, 13, 37.1
  tatsamaṃ sūryakāntaṃ ca māritaṃ balinā saha /Context
RCūM, 13, 59.1
  suvarṇaṃ rajataṃ kāntaṃ sarvamauṣadhamāritam /Context
RCūM, 13, 65.1
  kāntakalkena vaidūryaṃ saha gandhena māritam /Context
RCūM, 14, 111.2
  punaśca pūrvavad dhmātvā mārayedakhilāyasam //Context
RCūM, 14, 125.2
  pūrvavanmārayellohaṃ jāyate guṇavattaram //Context
RCūM, 14, 170.2
  mṛtārakūṭakaṃ kāntaṃ vyomasattvaṃ ca māritam //Context
RCūM, 9, 12.2
  ayuktyā sevitaścāyaṃ mārayatyeva niścitam //Context