References

RRS, 10, 14.2
  kṛṣṇamṛdbhiḥ kṛtā mūṣā gāramūṣetyudāhṛtā /Context
RRS, 10, 18.2
  dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā //Context
RRS, 10, 90.2
  sitāmbhoruhakandaśca śvetavarga udāhṛtaḥ //Context
RRS, 10, 91.2
  paṅkaḥ kāsīsabālāmraṃ kṛṣṇavarga udāhṛtaḥ //Context
RRS, 5, 9.1
  raseṃdravedhasambhūtaṃ tadvedhajamudāhṛtam /Context
RRS, 5, 75.2
  namane bhaṅguraṃ yattatkharalohamudāhṛtam //Context
RRS, 5, 212.2
  tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam //Context
RRS, 8, 14.0
  tena raktīkṛtaṃ svarṇaṃ hemaraktītyudāhṛtam //Context
RRS, 8, 34.0
  pradhmātaṃ vaṅkanālena tattāḍanamudāhṛtam //Context
RRS, 8, 40.2
  muktaraṅgaṃ hi tattāmraṃ ghoṣākṛṣṭam udāhṛtam //Context
RRS, 8, 81.0
  grastasya drāvaṇaṃ garbhe garbhadrutir udāhṛtā //Context