References

ÅK, 1, 25, 11.2
  tena raktīkṛtaṃ svarṇaṃ hemaraktītyudāhṛtā //Context
ÅK, 1, 25, 34.2
  pradhmātaṃ vaṅkanālena tattāḍanamudāhṛtam //Context
ÅK, 1, 25, 41.2
  muktavaṅgaṃ hi tattāmraṃ ghoṣākṛṣṭamudāhṛtam //Context
ÅK, 1, 25, 98.1
  grastasya drāvaṇaṃ garbhe garbhadrutirudāhṛtā /Context
ÅK, 1, 26, 64.1
  adho'gniṃ jvālayedetattulāyantramudāhṛtam /Context
ÅK, 1, 26, 162.1
  kṛṣṇamṛdbhiḥ kṛtā mūṣā gāramūṣetyudāhṛtā /Context
ÅK, 1, 26, 164.2
  varamūṣeti nirdiṣṭā svarṇamūṣetyudāhṛtā //Context
ÅK, 1, 26, 167.1
  dehalohārthayogārthaṃ biḍamūṣetyudāhṛtā /Context
BhPr, 1, 8, 85.2
  vipāke kaṭukaṃ śītaṃ sarvaśreṣṭhamudāhṛtam //Context
BhPr, 1, 8, 189.2
  kiṃtu kiṃcittato hīnā viśeṣo'yamudāhṛtaḥ //Context
BhPr, 1, 8, 190.1
  viṣaṃ tu garalaḥ kṣveḍastasya bhedān udāhare /Context
BhPr, 1, 8, 192.0
  haridrātulyamūlo yo hāridraḥ sa udāhṛtaḥ //Context
BhPr, 2, 3, 40.2
  vidyādharābhidhaṃ yantrametattajjñairudāhṛtam //Context
MPālNigh, 4, 64.2
  tadbhedo gauḍapāṣāṇaḥ kṣīrapāka udāhṛtaḥ /Context
RArṇ, 13, 11.0
  drutibhirbadhyate sūtaḥ kṣaṇabandha udāhṛtaḥ //Context
RArṇ, 15, 104.3
  kanakaṃ jāyate divyaṃ siddhayoga udāhṛtaḥ //Context
RArṇ, 8, 66.2
  triṃśadguṇaśilāvāpaṃ nāgabījamudāhṛtam //Context
RArṇ, 8, 71.3
  triṃśadguṇāt tālavāpāt vaṅgabījamudāhṛtam //Context
RājNigh, 13, 23.2
  sūtapattrakaraṃ kāntaṃ trapu śreṣṭham udāhṛtam //Context
RCūM, 14, 8.1
  rasendravedhasambhūtaṃ tadvedhajamudāhṛtam /Context
RCūM, 14, 81.2
  namate bhaṅguraṃ yattat kharaloham udāhṛtam //Context
RCūM, 14, 179.2
  tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam //Context
RCūM, 14, 212.1
  etadaṅkolakaṃ tailaṃ mahatsattvamudāhṛtam /Context
RCūM, 4, 14.1
  tena raktīkṛtaṃ svarṇaṃ svarṇaraktītyudāhṛtam /Context
RCūM, 4, 36.3
  pradhmānād vaṅkanālena tattāḍanamudāhṛtam //Context
RCūM, 4, 43.2
  muktavaṅgaṃ hi tattāmraṃ ghoṣākṛṣṭam udāhṛtam //Context
RCūM, 4, 98.2
  grastasya drāvaṇaṃ garbhe garbhadrutirudāhṛtā //Context
RCūM, 5, 65.2
  adho'gniṃ jvālayedetattulāyantramudāhṛtam //Context
RCūM, 5, 108.2
  kṛṣṇamṛdbhiḥ kṛtā mūṣā gāramūṣetyudāhṛtā //Context
RCūM, 5, 113.2
  dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā //Context
RCūM, 9, 25.2
  sito'mbhoruhakandaśca śvetavarga udāhṛtaḥ //Context
RCūM, 9, 26.2
  paṅkaḥ kāsīsabālāmraṃ kṛṣṇavarga udāhṛtaḥ //Context
RHT, 4, 7.1
  sitaraktāsitapītā ye kecidudāhṛtā ghanā loke /Context
RKDh, 1, 1, 148.6
  vidyādharābhidhaṃ yantrametat tajjñair udāhṛtam /Context
RPSudh, 10, 5.1
  vidyādharaṃ kuṇḍakaṃ ca ḍhekīsaṃjñam udāhṛtam /Context
RPSudh, 10, 17.2
  dehalohārthasiddhyarthaṃ viḍamūṣetyudāhṛtā //Context
RRÅ, V.kh., 19, 54.2
  sindūraṃ jāyate divyaṃ siddhayoga udāhṛtaḥ //Context
RRÅ, V.kh., 2, 38.2
  taṃ mṛtaṃ cūrṇayetkhalve siddhayoga udāhṛtaḥ //Context
RRÅ, V.kh., 20, 75.2
  tad bhavetkāṃcanaṃ divyaṃ siddhayoga udāhṛtaḥ //Context
RRÅ, V.kh., 20, 124.2
  tāvad drute na saṃdehaḥ siddhayoga udāhṛtaḥ //Context
RRÅ, V.kh., 4, 12.2
  deyaḥ saṃjāyate svarṇaṃ siddhayoga udāhṛtaḥ //Context
RRÅ, V.kh., 5, 7.1
  evaṃ vimalanāgābhyāṃ pṛthagyoga udāhṛtaḥ /Context
RRÅ, V.kh., 6, 42.2
  svarṇaṃ bhavati rūpāḍhyaṃ siddhayoga udāhṛtaḥ //Context
RRS, 10, 14.2
  kṛṣṇamṛdbhiḥ kṛtā mūṣā gāramūṣetyudāhṛtā /Context
RRS, 10, 18.2
  dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā //Context
RRS, 10, 90.2
  sitāmbhoruhakandaśca śvetavarga udāhṛtaḥ //Context
RRS, 10, 91.2
  paṅkaḥ kāsīsabālāmraṃ kṛṣṇavarga udāhṛtaḥ //Context
RRS, 5, 9.1
  raseṃdravedhasambhūtaṃ tadvedhajamudāhṛtam /Context
RRS, 5, 75.2
  namane bhaṅguraṃ yattatkharalohamudāhṛtam //Context
RRS, 5, 212.2
  tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam //Context
RRS, 8, 14.0
  tena raktīkṛtaṃ svarṇaṃ hemaraktītyudāhṛtam //Context
RRS, 8, 34.0
  pradhmātaṃ vaṅkanālena tattāḍanamudāhṛtam //Context
RRS, 8, 40.2
  muktaraṅgaṃ hi tattāmraṃ ghoṣākṛṣṭam udāhṛtam //Context
RRS, 8, 81.0
  grastasya drāvaṇaṃ garbhe garbhadrutir udāhṛtā //Context