References

ÅK, 1, 26, 5.1
  khalvapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasamardane /Context
ÅK, 1, 26, 177.1
  ṣaḍaṅgulapramāṇena mūṣā mañjūṣāsaṃjñakā /Context
ÅK, 1, 26, 218.2
  rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam //Context
ÅK, 1, 26, 226.1
  rājahastapramāṇena caturaśraṃ ca nimnakam /Context
RArṇ, 11, 112.2
  karmasaṃkhyāpramāṇena nāgo bhavati kāñcanam //Context
RArṇ, 11, 167.2
  caturthāṃśapramāṇena gandhakasya tu yojayet //Context
RArṇ, 12, 141.2
  pattralepapramāṇena candrārkaṃ kāñcanaṃ bhavet //Context
RArṇ, 12, 323.2
  jñātvā kālapramāṇena bandhayet pāradaṃ tataḥ //Context
RArṇ, 12, 361.1
  ṣaṭ saptāṣṭau ca varṣāṇi kramānniṣkapramāṇataḥ /Context
RArṇ, 13, 26.2
  jīvettena pramāṇena vajravallī yathā rasaḥ //Context
RArṇ, 14, 19.1
  vedhayettatpramāṇena dhātūṃścaiva śarīrakam /Context
RArṇ, 14, 19.2
  kārayedguṭikāṃ divyāṃ badarāsthipramāṇataḥ //Context
RArṇ, 14, 45.1
  vedhayettatpramāṇena dhātuṃ caiva śarīrakam /Context
RArṇ, 14, 48.1
  badarāsthipramāṇena kārayedguṭikāṃ budhaḥ /Context
RArṇ, 15, 166.2
  bilvapramāṇaṃ kṛtvā tu mūṣāmatidṛḍhāṃ śubhām //Context
RArṇ, 15, 170.2
  ahorātrapramāṇena puṭaṃ dattvā prayatnataḥ //Context
RArṇ, 8, 15.2
  śatakoṭipramāṇena rāgasaṃkhyāṃ prakalpayet /Context
RCint, 2, 8.0
  no previewContext
RCint, 2, 21.1
  sūtapramāṇaṃ sikatākhyayantre dattvā baliṃ mṛdghaṭite 'lpabhāṇḍe /Context
RCint, 3, 3.2
  no previewContext
RCint, 3, 23.1
  yantrapramāṇaṃ vadanādgurorjñeyaṃ vicakṣaṇaiḥ /Context
RCint, 3, 32.1
  pūrayettridinaṃ bhūmyāṃ rājahastapramāṇataḥ /Context
RCint, 8, 136.1
  hastapramāṇavadanaṃ śvabhraṃ hastaikakhāti samamadhyam /Context
RCūM, 14, 13.1
  karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam /Context
RCūM, 14, 18.2
  triṃśatpramāṇair apunarbhavaṃ syānniḥśeṣayogeṣu ca yojanīyam //Context
RCūM, 16, 33.1
  vīthītulye gatamalarasaḥ pañcaśāṇapramāṇaṃ bhuktvā sattvaṃ gaganajanitaṃ ṣaṣṭikākṣāravahnau /Context
RCūM, 5, 125.2
  ṣaḍaṅgulapramāṇena mūṣā mañjūṣasaṃjñitā /Context
RCūM, 5, 150.2
  rājahastapramāṇena caturasraṃ ca nimnakam //Context
RKDh, 1, 1, 82.2
  no previewContext
RKDh, 1, 1, 191.1
  sārdhahastapramāṇena mūṣā kāryā sulohajā /Context
RKDh, 1, 1, 193.2
  ṣaḍaṅgulapramāṇena mūṣā mañjūṣasaṃjñitā //Context
RKDh, 1, 1, 225.6
  vālukā pañcāḍhakapramāṇā deyā /Context
RKDh, 1, 1, 225.7
  evaṃ lavaṇayantre'pi pramāṇam /Context
RKDh, 1, 1, 241.1
  bilvapramāṇāṃ kṛtvā tu mūṣāmatidṛḍhāṃ navām /Context
RKDh, 1, 1, 260.2
  caturasrakācakūpyāmadhyardhārdhapramāṇataḥ //Context
RKDh, 1, 1, 262.1
  yavapramāṇaliptāyāṃ dṛḍhamṛttikayā punaḥ /Context
RKDh, 1, 2, 1.2
  aṣṭādaśāṃgulotsedhapramāṇāyāmaveṣṭanām //Context
RKDh, 1, 2, 26.8
  rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam /Context
RKDh, 1, 2, 35.2
  gajahastapramāṇena puṭaṃ gajapuṭaṃ smṛtam //Context
RKDh, 1, 2, 36.1
  kecittu gajapramāṇamūrdhvādhaḥpuṭaṃ gajapuṭamityāhuḥ /Context
RKDh, 1, 2, 36.2
  gajahastapramāṇena caturasraṃ ca gartakam /Context
RKDh, 1, 2, 41.1
  no previewContext
RMañj, 6, 48.2
  aṅgulyardhapramāṇena pacettatsikatāhvaye //Context
RMañj, 6, 69.2
  puṭet kumbhapramāṇena svāṅgaśītaṃ samuddharet //Context
RMañj, 6, 81.1
  sūtaṃ gandhakacitrakaṃ trikaṭukaṃ mustā viṣaṃ traiphalam etebhyo dviguṇāṃ guḍena guṭikāṃ guṃjāpramāṇāṃ haret /Context
RMañj, 6, 139.1
  jaipālabījaṃ saṃyojyaṃ ṭaṅkaṃ ca dikpramāṇataḥ /Context
RMañj, 6, 198.1
  palaṃ rasasya dvipalaṃ baleḥ syācchulvāyasī cārdhapalapramāṇe /Context
RMañj, 6, 241.2
  etatpramāṇamicchanti prasthaṃ śoṇitamokṣaṇe //Context
RMañj, 6, 318.1
  ślakṣṇacūrṇīkṛtaṃ sarvaṃ raktikaikapramāṇataḥ /Context
RPSudh, 1, 37.2
  atha khalvapramāṇaṃ hi vakṣye tatra mayādhunā //Context
RPSudh, 10, 44.1
  rājahastapramāṇaṃ hi caturasraṃ hi gartakam /Context
RPSudh, 2, 15.2
  māsatrayapramāṇena pācayedannamadhyataḥ //Context
RPSudh, 2, 68.2
  khātapramāṇaṃ kathitaṃ gurumārgeṇa ca sphuṭam //Context
RPSudh, 2, 93.2
  bījaṃ śāṇapramāṇaṃ hi sūtaṃ palamitaṃ bhavet //Context
RPSudh, 4, 53.2
  sevyaṃ samyak caikavallapramāṇaṃ kāsaṃ śvāsaṃ hanti gulmapramehān //Context
RRÅ, R.kh., 9, 58.1
  kolapramāṇaṃ rogeṣu tacca yogena yojayet /Context
RRÅ, V.kh., 15, 49.1
  caturbindupramāṇaṃ tu tadvadgarte puṭe pacet /Context
RRS, 10, 30.2
  ṣaḍaṅgulapramāṇena mūṣā maṇḍūkasaṃjñikā /Context
RRS, 10, 47.1
  rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam /Context
RRS, 10, 53.1
  rājahastapramāṇena caturasraṃ ca nimnakam /Context
RRS, 11, 102.1
  bhānusvaradinasaṃkhyāpramāṇasūtaṃ gṛhītadīnāram /Context
RRS, 5, 12.1
  karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam /Context
RRS, 9, 78.3
  khallapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasakarmaṇi //Context
ŚdhSaṃh, 2, 12, 46.2
  aṅgulyardhapramāṇena tato ruddhvā ca tanmukham //Context
ŚdhSaṃh, 2, 12, 97.1
  sūtātpādapramāṇena hemnaḥ piṣṭaṃ prakalpayet /Context