References

RCūM, 10, 12.1
  sacandraṃ kācakiṭṭābhaṃ vyoma na grāsayedrasam /Context
RCūM, 10, 17.2
  tato dhānyābhrakaṃ kṛtvā piṣṭvā matsyākṣikārasaiḥ //Context
RCūM, 10, 18.2
  puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha //Context
RCūM, 10, 20.1
  evaṃ vāsārasenāpi taṇḍulīyarasena ca /Context
RCūM, 10, 20.1
  evaṃ vāsārasenāpi taṇḍulīyarasena ca /Context
RCūM, 10, 21.2
  pādāṃśaṭaṅkaṇopetaṃ matsyākṣīrasamarditam //Context
RCūM, 10, 29.1
  dhānyābhraṃ kāsamardasya rasena parimarditam /Context
RCūM, 10, 30.1
  tadvanmustārasenāpi taṇḍulīyarasena ca /Context
RCūM, 10, 30.1
  tadvanmustārasenāpi taṇḍulīyarasena ca /Context
RCūM, 10, 35.2
  bhavantyatīva tīvrāṇi rasādapyadhikāni ca //Context
RCūM, 10, 37.2
  matsyākṣyāḥ kāravellyāśca haṃsapādyā rasaiḥ pṛthak //Context
RCūM, 10, 46.1
  iti siddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane /Context
RCūM, 10, 50.1
  dhātrīphalarasais tadvaddhātrīpatrarasena vā /Context
RCūM, 10, 50.1
  dhātrīphalarasais tadvaddhātrīpatrarasena vā /Context
RCūM, 10, 51.1
  tataḥ punarnavāvāsārasaiḥ kāñjikamiśritaiḥ /Context
RCūM, 10, 59.3
  āsām ekarasena sāmlapuṭanācchudhyanti dhātvādayaḥ /Context
RCūM, 10, 90.2
  sattvaṃ muñcati tadyukto rasaḥ syāttu rasāyanaḥ //Context
RCūM, 10, 102.1
  rasoparasasūtendraratnaloheṣu ye guṇāḥ /Context
RCūM, 10, 104.1
  śilayā gandhatālābhyāṃ mātuluṅgarasena ca /Context
RCūM, 10, 113.1
  nāgārjunena nirdiṣṭau rasaśca rasakāvubhau /Context
RCūM, 10, 113.2
  śreṣṭhau siddharasau syātāṃ dehalohakarau parau //Context
RCūM, 10, 114.1
  rasaśca rasakaścobhau yenāgnisahanau kṛtau /Context
RCūM, 10, 115.2
  bījapūrarasasyāntarnirmalatvaṃ samaśnute //Context
RCūM, 10, 117.2
  śuddhaṃ tāmraṃ rasaṃ tāraṃ śuddhaṃ svarṇaprabhaṃ tathā //Context
RCūM, 10, 134.2
  eraṇḍatailagavyājyairmātuluṅgarasena ca //Context
RCūM, 10, 135.2
  evaṃ mṛtaṃ rase yojyaṃ rasāyanavidhāvapi //Context
RCūM, 10, 137.1
  saptavāraṃ paridrāvya kṣiptaṃ nirguṇḍikārase /Context
RCūM, 10, 139.1
  mākṣīkasattvena rasasya piṣṭīṃ kṛtvā vilīne ca baliṃ nidhāya /Context
RCūM, 10, 141.2
  duḥsādhyarogānapi saptavārairnaitena tulyo'sti sudhāraso'pi //Context
RCūM, 11, 3.2
  śukapicchaḥ sa eva syācchreṣṭho rasarasāyane //Context
RCūM, 11, 11.2
  gandhako drāvito bhṛṅgarase kṣipto viśudhyati //Context
RCūM, 11, 12.1
  tadrasaiḥ saptadhā svinno gandhakaḥ pariśudhyati /Context
RCūM, 11, 40.2
  rasoparasaloheṣu tadevātra nigadyate //Context
RCūM, 11, 48.2
  mṛdulaṃ sattvamādadyāt proktaṃ rasarasāyane //Context
RCūM, 11, 58.2
  śṛṅgaverarasairvāpi viśudhyati manaḥśilā //Context
RCūM, 11, 73.1
  rase rasāyane śreṣṭhaṃ niḥsattvaṃ bahuvaikṛtam /Context
RCūM, 11, 91.2
  rasasiddhikarāḥ proktā nāgārjunapuraḥsaraiḥ //Context
RCūM, 11, 94.2
  rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt //Context
RCūM, 11, 94.2
  rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt //Context
RCūM, 11, 98.2
  rasavaidyairvinirdiṣṭā sā carācarasaṃjñikā //Context
RCūM, 11, 104.3
  vardhano rasavīryasya dīpano jāraṇastathā //Context
RCūM, 11, 105.1
  mahagiriṣu cālpīyaḥ pāṣāṇāntaḥ sthito rasaḥ /Context
RCūM, 11, 106.1
  tridoṣaśamanaṃ bhedi rasabandhanamagrimam /Context
RCūM, 11, 112.2
  rasabandhanamutkṛṣṭaṃ keśarañjanamuttamam //Context
RCūM, 12, 3.1
  rase rasāyane dāne dhāraṇe ca devatārcane /Context
RCūM, 12, 20.2
  pūrvaṃ pūrvaṃ mahāśreṣṭhaṃ rasavīryavipākataḥ //Context
RCūM, 12, 35.2
  dṛṣṭapratyayasaṃyuktamuktavān rasakautukī //Context
RCūM, 12, 36.2
  kāsamardarasāpūrṇalohapātre niveśitam //Context
RCūM, 12, 39.1
  madanasya phalodbhūtarasena kṣoṇināgakaiḥ /Context
RCūM, 12, 41.2
  tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu //Context
RCūM, 12, 42.1
  triguṇena rasenaiva vimardya guṭikīkṛtam /Context
RCūM, 12, 43.2
  pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo'pyuktarasādraso'yamuditaḥ ṣāḍguṇyasaṃsiddhaye //Context
RCūM, 12, 43.2
  pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo'pyuktarasādraso'yamuditaḥ ṣāḍguṇyasaṃsiddhaye //Context
RCūM, 12, 55.2
  taṇḍulīyajalairvajraṃ nīlaṃ nīlīrasena ca /Context
RCūM, 12, 65.1
  durlabhā vaiṣṇavī bhaktirdurlabhaṃ rasabandhanam /Context
RCūM, 12, 68.2
  rase rasāyane dāne dhāraṇe cānyathānyathā //Context
RCūM, 13, 5.2
  athārdrakarasaistāṃ tu mardayitvātha kajjalīm //Context
RCūM, 13, 9.1
  jayantīrasaniṣpiṣṭaṃ śukapicchena māritam /Context
RCūM, 13, 9.2
  mauktikaṃ rasamātraṃ hi dviguṇaṃ svarṇabhasmakam //Context
RCūM, 13, 11.2
  sarvatulyena balinā rasena kṛtakajjalīm //Context
RCūM, 13, 25.1
  vicūrṇya bhāvayedbhṛṅgarasairvārāṇi sapta ca /Context
RCūM, 13, 29.2
  raso'yaṃ tasya dātavyo maṇḍalānāṃ trayaṃ khalu /Context
RCūM, 13, 33.2
  citrakārdrakarasopetaṃ pītaṃ rājikayā mitam //Context
RCūM, 13, 55.1
  śvetamuṇḍīrasaiḥ paścādbhāvayet saptavārakam /Context
RCūM, 13, 72.1
  dantabandhe tu saṃjāte vallamātramamuṃ rasam /Context
RCūM, 14, 14.1
  lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā /Context
RCūM, 14, 16.2
  drute vinikṣipet svarṇe lohamānaṃ mṛtaṃ rasam //Context
RCūM, 14, 20.1
  kuṅkumābhaṃ bhavedbhasma yojyaṃ rasarasāyane /Context
RCūM, 14, 21.2
  rase rasāyane loharañjane cātiśasyate //Context
RCūM, 14, 33.2
  svacchaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu //Context
RCūM, 14, 44.2
  viśodhanāt tad vigatasvadoṣaṃ sudhāmayaṃ syādrasavīryapāke //Context
RCūM, 14, 48.1
  viśudhyantyarkapatrāṇi nirguṇḍyā rasamajjanāt /Context
RCūM, 14, 66.1
  barbūratvagrasaḥ peyo vireke takrasaṃyutam /Context
RCūM, 14, 76.1
  pathyaṃ rogocitaṃ deyaṃ rasamamlaṃ vivarjayet /Context
RCūM, 14, 100.2
  dhātrīpatrarasairyadvā triphalākvathitodakaiḥ //Context
RCūM, 14, 125.1
  tathā liṅgīphalāmbhobhir dhātrīphalarasena ca /Context
RCūM, 14, 134.1
  drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase /Context
RCūM, 14, 137.1
  mardayitvā caredbhasma tadrasādiṣu śasyate /Context
RCūM, 14, 137.2
  pradrāvya kharpare vaṅgaṃ ṣoḍaśāṃśaṃ rasaṃ kṣipet //Context
RCūM, 14, 138.2
  mardayitvā caredbhasma tadrasādiṣu kīrtitam //Context
RCūM, 14, 139.2
  mardayetkanyakāmbhobhir nimbapatrarasair api //Context
RCūM, 14, 147.2
  drutaṃ nāgaṃ ca nirguṇḍyāstrivāraṃ nikṣipedrase //Context
RCūM, 14, 163.2
  pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu //Context
RCūM, 14, 164.1
  rītistiktarasā rūkṣā jantughnī sāsrapittanut /Context
RCūM, 14, 166.1
  taptā kṣiptā ca nirguṇḍīrase śyāmārajo'nvite /Context
RCūM, 14, 167.1
  nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā /Context
RCūM, 14, 170.1
  dehalohakarī proktā yuktā rasarasāyane /Context
RCūM, 14, 183.3
  rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā //Context
RCūM, 14, 186.1
  dhautaṃ bhūnāgasambhūtaṃ mardayed bhṛṅgajai rasaiḥ /Context
RCūM, 14, 198.1
  kathyate'ṅkolatailaṃ ca rasabhasmādinirmitau /Context
RCūM, 14, 209.1
  bindumātreṇa tailena śuddho guñjāmito rasaḥ /Context
RCūM, 15, 1.1
  rasapāthodhibhiḥ kiṃcinniḥśeṣaṃ na prakāśitam /Context
RCūM, 15, 11.1
  pāvakāsyāccyutaṃ yattu rasastatsamabhūt khalu /Context
RCūM, 15, 17.1
  rasendraśca rasaścaiva syātāṃ siddharasāvubhau /Context
RCūM, 15, 18.1
  jarāpamṛtyudaurgatyavyādhīnāṃ rasanādrasaḥ /Context
RCūM, 15, 18.2
  rasāsvādana ityasya dhātorarthatayā khalu //Context
RCūM, 15, 22.1
  indreṇābhyarthito rudro rasaṃ dvādaśadūṣaṇaiḥ /Context
RCūM, 15, 27.1
  dvādaśaitān mahādoṣān apanīya rasaṃ dadet /Context
RCūM, 15, 36.1
  mūlakāgnipaṭurājikārdrakaiḥ vyoṣakaiśca rasaṣoḍaśāṃśakaiḥ /Context
RCūM, 15, 36.2
  sveditastridivasaṃ hi dolayā kāñjikena malamuktaye rasaḥ //Context
RCūM, 15, 37.2
  mardyo rasaḥ ṣoḍaśāṃśais tryahaṃ tadvahniśāntaye //Context
RCūM, 15, 38.1
  jīrṇe jīrṇe sadāgrāse mardanīyo rasaḥ khalu /Context
RCūM, 15, 41.1
  sarpākṣikākamāvyoṣarasair utkvathitotthitaḥ /Context
RCūM, 15, 42.2
  rasasya kurute vīryaśaityaṃ tadvīryanāśanam //Context
RCūM, 15, 44.1
  girikarṇyā jayantyāśca svarasairbhāvito rasaḥ /Context
RCūM, 15, 47.1
  kāravellyāśca karkoṭyā rasaiḥ saṃmardito rasaḥ /Context
RCūM, 15, 47.1
  kāravellyāśca karkoṭyā rasaiḥ saṃmardito rasaḥ /Context
RCūM, 15, 55.1
  aṅgārasthāpite pātre rasaṃ kṣiptvā prajārayet /Context
RCūM, 15, 57.2
  caturthādhyāyanirdiṣṭaprakāreṇa rase khalu //Context
RCūM, 15, 60.2
  rasasya dīpanaṃ kuryāt tad atyantaguṇāvaham //Context
RCūM, 15, 65.1
  aṣṭādaśakriyā nṛṇāṃ na sidhyanti rasasya hi /Context
RCūM, 15, 67.2
  sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ //Context
RCūM, 15, 67.2
  sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ //Context
RCūM, 15, 69.2
  pātanā śodhayedyasmānmahāśuddharaso mataḥ //Context
RCūM, 15, 70.2
  gandho vināśamāyāti rasaḥ syānnaiva durguṇaḥ //Context
RCūM, 15, 71.2
  mahāguṇakarāḥ proktāḥ yathāvidhi kṛtā rase //Context
RCūM, 16, 1.1
  athāto jāraṇā puṇyā rasasiddhividhāyinī /Context
RCūM, 16, 2.1
  iha niṣpattrakagrāsaṃ yo rasāya prayacchati /Context
RCūM, 16, 3.1
  pakṣacchedamakṛtvā yo rasabandhaṃ samīhate /Context
RCūM, 16, 4.2
  kṛttapakṣo niruddhādhvā rajyate badhyate rasaḥ //Context
RCūM, 16, 6.2
  tattadroge phalaṃ śīghraṃ raso dhatte'dhikaṃ yataḥ //Context
RCūM, 16, 7.1
  yatra sattvaṃ drutaṃ bījaṃ rasajāraṇakarmaṇi /Context
RCūM, 16, 12.1
  kāntasya lākṣāguḍasarjarasaiḥ sadhātakīgugguluṭaṅkaṇaiśca /Context
RCūM, 16, 15.2
  tadantarjāritaṃ śīghraṃ rasasiddhividhāyakam //Context
RCūM, 16, 16.1
  evaṃ vaṅgena nāgena ghanasattvaṃ caredrasaḥ /Context
RCūM, 16, 20.2
  tadūrdhvādho viḍaṃ dattvā rasasyāṣṭamabhāgataḥ //Context
RCūM, 16, 23.2
  viśoṣya lagnaṃ hastena mardayitvā kṣaṇaṃ rasam //Context
RCūM, 16, 24.1
  vastre caturguṇe kṣiptvā gāḍhaniṣpīḍanādrasaḥ /Context
RCūM, 16, 29.1
  tasmānmardyo raso yatnād grāsaṃ grāse puṭe puṭe /Context
RCūM, 16, 30.2
  sattvopalādisakalaṃ varatāmrapatrairjuṣṭaṃ ca hyamlamuditaṃ rasacāraṇāya //Context
RCūM, 16, 33.1
  vīthītulye gatamalarasaḥ pañcaśāṇapramāṇaṃ bhuktvā sattvaṃ gaganajanitaṃ ṣaṣṭikākṣāravahnau /Context
RCūM, 16, 34.2
  ūrdhvadaṇḍadharaḥ so'yaṃ daṇḍadhārī raso mataḥ //Context
RCūM, 16, 40.1
  ghanodbhūtaṃ sattvaṃ palaparimitaṃ viṃśatipuṭe rase catvāriṃśat parikalitacāraṃ ca jaritam /Context
RCūM, 16, 40.2
  payaḥpaṅkaprāyaṃ dviguṇajaritābhre vararase yadā tadvikṣiptaṃ rasitarasarūpaṃ saninadam //Context
RCūM, 16, 40.2
  payaḥpaṅkaprāyaṃ dviguṇajaritābhre vararase yadā tadvikṣiptaṃ rasitarasarūpaṃ saninadam //Context
RCūM, 16, 50.2
  raso'sau bandhamāyāto modayatyeva niścitam //Context
RCūM, 16, 55.1
  guṇā ete vinirdiṣṭā rasasya rasavādibhiḥ /Context
RCūM, 16, 55.1
  guṇā ete vinirdiṣṭā rasasya rasavādibhiḥ /Context
RCūM, 16, 60.1
  samartho na rasasyāsya guṇān vaktuṃ mahītale /Context
RCūM, 16, 72.2
  koṭibhiścāpi kārtsnyena rasasyāsya mahāguṇaiḥ /Context
RCūM, 16, 79.2
  ativṛddho raso vṛddho vaktrasthaḥ sarvasiddhidaḥ //Context
RCūM, 16, 83.2
  jīrṇaṣaṣṭhaguṇābhrastu brahmāyuṣyaprado rasaḥ //Context
RCūM, 16, 84.3
  grāsājīrṇarasaṃ pātya punaḥ saṃdīpya jārayet //Context
RCūM, 16, 86.2
  rasasya rañjanī proktā tīkṣṇakāntārkajāraṇā //Context
RCūM, 16, 87.2
  śatadhā daradavyūḍhaṃ tāmraṃ hi triguṇaṃ rase //Context
RCūM, 16, 89.1
  tridoṣaiḥ kṛtaniḥśeṣaṃ raso'yaṃ jīvayatyalam /Context
RCūM, 16, 89.2
  sevito'yaṃ raso māsaṃ guñjayā tulito'nvaham /Context
RCūM, 16, 90.2
  hiṅgulaśatanirvyūḍhāt tīkṣṇagrāsād rase bhavet //Context
RCūM, 16, 92.3
  kāntajīrṇarasaś caivaṃ guṇaiḥ koṭiguṇaṃ bhavet //Context
RCūM, 16, 93.1
  dviguṇajaritakānto vyādhibādhāṃ hinasti harati ca rasa uccairvyādhivakraṃ kṣaṇena /Context
RCūM, 3, 1.1
  rasaśālāṃ prakurvīta sarvabādhāvivarjite /Context
RCūM, 3, 5.2
  padārthasaṃgrahaḥ kāryo rasasādhanahetukaḥ //Context
RCūM, 3, 14.1
  śālāsammārjanārthaṃ hi rasapākāntakarma yat /Context
RCūM, 3, 24.1
  rasasaṃhitayor vaidyāḥ nighaṇṭujñāśca vārttikāḥ /Context
RCūM, 3, 25.2
  sadayaḥ padmahastaśca saṃyojyo rasavaidyake //Context
RCūM, 3, 28.1
  rasapākāvasāne hi sadāghoraṃ ca jāpayet /Context
RCūM, 3, 34.1
  sandehojjhitacittānāṃ rasaḥ sidhyati nānyathā /Context
RCūM, 3, 34.2
  daśāṣṭakriyayā siddhe rase 'sau sādhakottamaḥ //Context
RCūM, 3, 35.1
  mahāraso 'yam ityuktvā sevetānyatra taṃ rasaṃ /Context
RCūM, 4, 2.1
  ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /Context
RCūM, 4, 6.1
  dhātubhir gandhakādyaiśca nirdravairmardito rasaḥ /Context
RCūM, 4, 8.1
  arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo 'bhikhalve /Context
RCūM, 4, 10.1
  caturthāṃśasuvarṇena rasena kṛtapiṣṭikā /Context
RCūM, 4, 10.2
  bhavetpātanapiṣṭī sā rasasyottamasiddhidā //Context
RCūM, 4, 11.1
  rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam /Context
RCūM, 4, 12.2
  svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam //Context
RCūM, 4, 16.1
  mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham /Context
RCūM, 4, 17.1
  ābhāsakṛtabaddhena rasena saha yojitam /Context
RCūM, 4, 20.2
  rasena sāraṇāyantre tadīyā guṭikā kṛtā //Context
RCūM, 4, 42.2
  samākṛṣṭo raso yo'sau hiṅgulākṛṣṭa ucyate //Context
RCūM, 4, 50.1
  guhyanāgākhyayā proktaṃ śreṣṭhaṃ rasarasāyanam /Context
RCūM, 4, 57.1
  tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ /Context
RCūM, 4, 57.2
  sa raso dhātuvādeṣu śasyate na rasāyane //Context
RCūM, 4, 58.2
  bhrāmakāśmarajaḥ sūkṣmaṃ pañcamāṃśarasānvitam //Context
RCūM, 4, 63.2
  palārdhaṃ śuddhasasyena bhṛṣṭaguñjārasena ca //Context
RCūM, 4, 69.2
  anenāpi rasaḥ śīghraṃ badhyate pūrvavat sukham //Context
RCūM, 4, 71.2
  jīrṇagrāso raso hyeṣa dehalohakaro bhavet /Context
RCūM, 4, 72.2
  kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ //Context
RCūM, 4, 75.2
  rañjitaśca rasāllohād dhmānādvā cirakālataḥ /Context
RCūM, 4, 88.1
  jalasaindhavayuktasya rasasya divasatrayam /Context
RCūM, 4, 95.2
  evaṃ kṛte raso grāsalolupo mukhavānbhavet //Context
RCūM, 4, 98.1
  rasasya vadane grāsakṣepaṇaṃ cāraṇā matā /Context
RCūM, 4, 103.2
  rasagrāsasya jīrṇārthaṃ tadviḍaṃ parikīrtitam //Context
RCūM, 4, 104.1
  susiddhabījadhātvādijāraṇena rasasya hi /Context
RCūM, 4, 106.1
  vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu /Context
RCūM, 4, 110.1
  vahnau dhūmāyamāne'ntaḥ prakṣiptarasadhūmataḥ /Context
RCūM, 4, 111.1
  mukhasthitarasenālpalohasya dhamanātkhalu /Context
RCūM, 4, 114.1
  rasasyauṣadhayuktasya bhāṇḍaṃ ruddhvātiyatnataḥ /Context
RCūM, 4, 116.1
  rasanigamamahābdheḥ somadevaḥ samantātsphuṭataraparibhāṣā nāma ratnāni hṛtvā /Context
RCūM, 4, 117.1
  paṭhet paṭhitapāṭho'yamadhyāyo rasavādinaḥ /Context
RCūM, 5, 1.1
  atha yantrāṇi vakṣyante rasatantrāṇyanekaśaḥ /Context
RCūM, 5, 3.2
  rasapoṭṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi //Context
RCūM, 5, 6.2
  vistāreṇa navāṅgulo rasamitairnimnastathaivāṅgulaiḥ //Context
RCūM, 5, 15.2
  rasaṃ saṃmūrchitaṃ sthūlapātramāpūrya kāñjikaiḥ //Context
RCūM, 5, 16.1
  dviyāmaṃ svedayedevaṃ rasotthāpanahetave /Context
RCūM, 5, 16.2
  etatsyādvalabhīyantraṃ rasasādguṇyakāraṇam //Context
RCūM, 5, 17.1
  sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ /Context
RCūM, 5, 20.1
  pūrvaghaṭyāṃ rasaṃ kṣiptvā nyubjāṃ dadyāt parāṃ ghaṭīm /Context
RCūM, 5, 24.1
  kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute /Context
RCūM, 5, 25.2
  adhastādrasakumbhasya jvālayettīvrapāvakam //Context
RCūM, 5, 33.1
  yantraṃ kacchapasaṃjñaṃ hi taduktaṃ rasajāraṇe /Context
RCūM, 5, 42.1
  lohābhrakādikaṃ sarvaṃ rasasya parijārayet /Context
RCūM, 5, 42.2
  tāpikāyantramityuktaṃ sukaraṃ rasajāraṇe //Context
RCūM, 5, 43.1
  sthālyāṃ vinikṣipya rasādi vastu svarṇādi khāryā prapidhāya bhūyaḥ /Context
RCūM, 5, 53.2
  yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam //Context
RCūM, 5, 60.1
  etayā mṛtsnayā ruddho na gantuṃ kṣamate rasaḥ /Context
RCūM, 5, 63.1
  sūtendrabandhanārthaṃ hi rasavidbhirudīritam /Context
RCūM, 5, 75.2
  pidhānalagnadhūmo 'sau galitvā nipatedrase //Context
RCūM, 5, 78.1
  pacyate rasagolādyaṃ vālukāyantramīritam /Context
RCūM, 5, 83.1
  rasaścarati vegena drutiṃ garbhadrutiṃ tathā /Context
RCūM, 5, 85.1
  dhūpayecca yathāyogyai rasairuparasairapi /Context
RCūM, 5, 91.1
  uktadravyairvinikṣiptaḥ pūrvaṃ tatra ghaṭe rasaḥ /Context
RCūM, 5, 92.2
  jāyate rasasaṃdhānaṃ ḍhekīyantram idaṃ bhavet //Context
RCūM, 5, 93.1
  ūrdhvaṃ vahnir adhaścāpo madhye tu rasasaṃgrahaḥ /Context
RCūM, 5, 96.2
  pātanī vahnimitrā ca rasavādibhir īryate //Context
RCūM, 5, 121.2
  parpaṭyādirasādīnāṃ svedanāya prakīrtitā //Context
RCūM, 5, 142.2
  koṣṭhī tadvadrasādīnāṃ vidhānāya vidhīyate //Context
RCūM, 5, 144.1
  rasādidravyapākānāṃ māraṇajñāpanaṃ puṭam /Context
RCūM, 5, 156.2
  govaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane //Context
RCūM, 5, 157.2
  tadgovarapuṭaṃ proktaṃ rasabhasmaprasiddhaye //Context
RCūM, 9, 3.1
  rasaprayogakuśalaiḥ kīrtitāḥ pañcamṛttikāḥ /Context
RCūM, 9, 8.2
  rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitaḥ //Context
RCūM, 9, 12.1
  rasakarmaṇi śasto'yaṃ tadbandhanavadhe'pi ca /Context
RCūM, 9, 14.1
  dīpanaḥ pācano bhedī rase kvāpi ca yujyate /Context
RCūM, 9, 16.1
  madhūkasya ca tailaiśca tailavargo rase hitaḥ /Context
RCūM, 9, 18.1
  eṣāṃ dugdhair vinirdiṣṭo dugdhavargo rasādiṣu /Context
RCūM, 9, 28.3
  kāpālikāgaṇadhvaṃsī rasavādibhirucyate //Context