Fundstellen

RCint, 2, 3.0
  no previewKontext
RCint, 2, 5.1
  rasaguṇabalijāraṇaṃ vināyaṃ na khalu rujāharaṇakṣamo rasendraḥ /Kontext
RCint, 2, 7.0
  no previewKontext
RCint, 2, 10.0
  kūrmayantre rase gandhaṃ ṣaḍguṇaṃ jārayedbudhaḥ ityanye //Kontext
RCint, 2, 13.1
  kūpīkoṭaramāgataṃ rasaguṇairgandhaistulāyāṃ vibhuṃ vijñāya jvalanakrameṇa sikatāyantre śanaiḥ pācayet /Kontext
RCint, 2, 15.2
  rasaguṇabalibhir vidhāya piṣṭiṃ racaya nirantarambubhiḥ kumāryāḥ //Kontext
RCint, 2, 21.2
  tailāviśeṣe 'tra rasaṃ nidadhyānmagnārdhakāyaṃ pravilokya bhūyaḥ //Kontext
RCint, 2, 22.2
  raseṣu sarveṣu niyojito'yamasaṃśayaṃ hanti gadaṃ javena //Kontext
RCint, 2, 27.2
  sphaṭikāridhavalasaindhavaśuddharasaiḥ kanyakāmbuparighṛṣṭaiḥ //Kontext
RCint, 2, 28.2
  sphaṭikārisaindhavarasau dadyāditaḥ skhalato rasasya //Kontext
RCint, 2, 28.2
  sphaṭikārisaindhavarasau dadyāditaḥ skhalato rasasya //Kontext
RCint, 3, 14.1
  rasaṃ caturguṇe vastre baddhvā dolākṛtaṃ pacet /Kontext
RCint, 3, 19.2
  bhāgās trayo rasasyārkacūrṇasyaiko'tha nimbukaiḥ /Kontext
RCint, 3, 23.2
  rasasya mānāniyamāt kathituṃ naiva śakyate //Kontext
RCint, 3, 25.1
  naṣṭapiṣṭaṃ rasaṃ jñātvā lepayedūrdhvabhāṇḍake /Kontext
RCint, 3, 27.2
  ghaṭe rasaṃ vinikṣipya sajalaṃ ghaṭam anyakam /Kontext
RCint, 3, 28.1
  rasādho jvālayedagniṃ yāvatsūto jalaṃ viśet /Kontext
RCint, 3, 29.1
  miśritau cedrase nāgavaṅgau vikrayahetunā /Kontext
RCint, 3, 33.1
  lavaṇenāmlapiṣṭena haṇḍikāntargataṃ rasam /Kontext
RCint, 3, 34.1
  ūrdhvaṃ laghupuṭaṃ deyaṃ labdhāśvāso bhavedrasaḥ /Kontext
RCint, 3, 34.2
  kadarthanenaiva napuṃsakatvam evaṃ bhavedasya rasasya paścāt /Kontext
RCint, 3, 39.1
  dīpitaṃ rasarājastu jambīrarasasaṃyutam /Kontext
RCint, 3, 42.2
  sarvapāpakṣaye jāte prāpyate rasajāraṇā /Kontext
RCint, 3, 44.2
  yāvaddināni vahnistho jāraṇe dhāryate rasaḥ //Kontext
RCint, 3, 47.1
  tulye tu gandhake jīrṇe śuddhācchataguṇo rasaḥ /Kontext
RCint, 3, 49.1
  gandhe pañcaguṇe jīrṇe kṣayakṣayakaro rasaḥ /Kontext
RCint, 3, 49.2
  ṣaḍguṇe gandhake jīrṇe sarvarogaharo rasaḥ /Kontext
RCint, 3, 54.2
  yathā syājjāraṇā bahvī tathā syādguṇado rasaḥ //Kontext
RCint, 3, 56.1
  tryahaṃ vajribile kṣipto grāsārthī jāyate rasaḥ /Kontext
RCint, 3, 57.1
  mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ /Kontext
RCint, 3, 59.1
  viḍe sakāñjike kṣipto rasaḥ syād grāsalālasaḥ /Kontext
RCint, 3, 79.2
  viliptaṃ taptakhalvasthe rase dattvā vimardayet /Kontext
RCint, 3, 85.1
  tato vimardya jambīrarase vā kāñjike'thavā /Kontext
RCint, 3, 86.2
  pakvamūṣā jale tasyāṃ raso'ṣṭāṃśaviḍāvṛtaḥ //Kontext
RCint, 3, 91.1
  vinaikam abhrasattvaṃ nānyo rasapakṣakartanasamarthaḥ /Kontext
RCint, 3, 98.2
  sākalyena careddevi garbhadrāvī bhavedrasaḥ //Kontext
RCint, 3, 100.2
  vahnivyatireke 'pi rasagrāsīkṛtānāṃ lohānāṃ dravatvaṃ garbhadrutiḥ //Kontext
RCint, 3, 104.1
  uṣṇenaivāranālena kṣālayejjāritaṃ rasam /Kontext
RCint, 3, 104.2
  taṃ ca kiṃcinmale'naṣṭe gharṣayedutthite rase //Kontext
RCint, 3, 105.1
  malapraviṣṭaṃ rasamalpenaiva jambharasena siktaṃ yāvadutthānaṃ gharṣayedityarthaḥ /Kontext
RCint, 3, 105.1
  malapraviṣṭaṃ rasamalpenaiva jambharasena siktaṃ yāvadutthānaṃ gharṣayedityarthaḥ /Kontext
RCint, 3, 106.2
  tataḥ kacchapayantreṇa jvalane jārayedrasam //Kontext
RCint, 3, 110.1
  catuḥṣaṣṭyaṃśakagrāsāddaṇḍadhārī bhavedrasaḥ /Kontext
RCint, 3, 116.3
  kurute triguṇaṃ jīrṇaṃ lākṣārasanibhaṃ rasam //Kontext
RCint, 3, 116.3
  kurute triguṇaṃ jīrṇaṃ lākṣārasanibhaṃ rasam //Kontext
RCint, 3, 117.2
  etasya triguṇe jīrṇe lākṣābho jāyate rasaḥ //Kontext
RCint, 3, 123.2
  etadbīje same jīrṇe śatavedhī bhavedrasaḥ //Kontext
RCint, 3, 129.1
  anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu /Kontext
RCint, 3, 131.2
  pāṭalākākatuṇḍāhvamahārāṣṭrīrasaiḥ pṛthak //Kontext
RCint, 3, 136.2
  rasaṃ caturguṇaṃ yojyaṃ kaṅgunītailamadhyataḥ //Kontext
RCint, 3, 140.1
  krāmati tīkṣṇena rasastīkṣṇena ca jīryate grāsaḥ /Kontext
RCint, 3, 145.2
  ālipya rasena tataḥ krāmaṇaliptaṃ puṭeṣu viśrāntam //Kontext
RCint, 3, 150.2
  badhyate rasamātaṅgo yuktyā śrīgurudattayā //Kontext
RCint, 3, 159.3
  saptaśṛṅkhalikāyogātkoṭivedhī bhavedrasaḥ /Kontext
RCint, 3, 168.1
  rasadaradatāpyagandhakamanaḥśilābhiḥ krameṇa vṛddhābhiḥ /Kontext
RCint, 3, 175.1
  viddhaṃ rasena yaddravyaṃ pakṣārdhaṃ sthāpayedbhuvi /Kontext
RCint, 3, 177.1
  karṣāṣṭaṅkaṇakañjalīharirasair gandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śritam /Kontext
RCint, 3, 182.2
  etatkṣetraṃ samāsena rasabījārpaṇakṣayam //Kontext
RCint, 3, 183.1
  no previewKontext
RCint, 3, 187.2
  tasya krāmati na rasaḥ sarvāṅgadoṣakṛdbhavati //Kontext
RCint, 3, 189.1
  iti śuddho jātabalaḥ śālyodanajāṅgalādimudgarasaiḥ /Kontext
RCint, 3, 191.2
  kṣetrīkaraṇāya rasaḥ prayujyate bhūya ārogyāya //Kontext
RCint, 3, 192.2
  śuddho rasaśca bhuktau vidhinā siddhiprado bhavati //Kontext
RCint, 3, 194.1
  guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet /Kontext
RCint, 3, 210.1
  kakārāṣṭakametaddhi varjayedrasabhakṣakaḥ /Kontext
RCint, 3, 220.1
  etāṃstu samayādbhadre na laṅghed rasabhakṣaṇe /Kontext
RCint, 3, 220.2
  evaṃ caiva mahāvyādhīn rase'jīrṇe tu lakṣayet //Kontext
RCint, 3, 221.1
  kārṣikaṃ svarjikakṣāraṃ kāravellīrasaplutam /Kontext
RCint, 3, 222.1
  sindhukarkoṭigomūtraṃ kāravellīrasaplutam /Kontext
RCint, 3, 222.2
  sauvarcalasamopetaṃ rasājīrṇī pibed budhaḥ //Kontext
RCint, 3, 224.1
  kathamapi yadyajñānānnāgādikalaṅkito raso bhuktaḥ /Kontext
RCint, 3, 225.1
  niṣiddhavarjaṃ matimānvicitrarasabhojanaṃ kuryāt /Kontext
RCint, 4, 2.1
  tatkila nikhilajarāmaraṇaparihāreṇa sudhārasasadhrīcīnatvam aṅgīkaroti /Kontext
RCint, 4, 2.2
  sādhanānāmasya bahubhirbahudhopavarṇitānāṃ rasamaṅgalīyamanyatamaṃ vilikhāmaḥ //Kontext
RCint, 4, 4.2
  tataḥ kṛṣṇaṃ samādāya pācayet kāṇḍike rase //Kontext
RCint, 4, 6.2
  bhāvyaṃ rasaistadanu mūlarasaiḥ kadalyāḥ pādāṃśaṭaṅkaṇayutaṃ śapharaiḥ sametam //Kontext
RCint, 4, 6.2
  bhāvyaṃ rasaistadanu mūlarasaiḥ kadalyāḥ pādāṃśaṭaṅkaṇayutaṃ śapharaiḥ sametam //Kontext
RCint, 4, 13.2
  bhṛṅgāmalakasāreṇa haridrāyā rasena ca //Kontext
RCint, 4, 24.2
  tadvatpunarnavānīraiḥ kāsamardarasaistathā //Kontext
RCint, 4, 25.1
  nāgavallīrasaiḥ sūryakṣīrairdeyaṃ pṛthak pṛthak /Kontext
RCint, 4, 26.1
  dattvā puṭatrayaṃ paścāttriḥ puṭenmusalīrasaiḥ /Kontext
RCint, 4, 26.2
  trirgokṣurakaṣāyeṇa triḥpuṭedvānarīrasaiḥ //Kontext
RCint, 4, 27.1
  mocakandarasaiḥ pācyaṃ trirātraṃ kokilākṣakaiḥ /Kontext
RCint, 4, 27.2
  rasaiḥ puṭecca lodhrasya kṣīrādekapuṭaṃ tataḥ //Kontext
RCint, 4, 37.2
  pakvaṃ ca śarāvapuṭe bahuvāraṃ bhavati rasarūpam //Kontext
RCint, 4, 38.1
  nijarasabahuparibhāvitasuradālīcūrṇavāpena /Kontext
RCint, 4, 39.1
  nijarasaśataparibhāvitakañcukikandotthaparivāpāt /Kontext
RCint, 4, 40.2
  soṣṇe milanti mardyāḥ strīkusumapalāśabījarasaiḥ //Kontext
RCint, 4, 43.2
  ūrṇā sarjarasaścaiva kṣudramīnasamanvitam //Kontext
RCint, 5, 7.2
  tataḥ sūryāvarttarasaṃ punardattvā pacecchanaiḥ //Kontext
RCint, 5, 12.2
  mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake //Kontext
RCint, 5, 18.2
  svinnakhalve vinikṣipya devadālīrasaplutam /Kontext
RCint, 6, 2.2
  vinighnanti jarāvyādhīn rasayuktāni kiṃ punaḥ //Kontext
RCint, 6, 10.2
  liptvā pratāpya nirguṇḍīrase siñcetpunaḥ punaḥ /Kontext
RCint, 6, 13.2
  nirguṇḍīrasamadhye tu śudhyante nātra saṃśayaḥ //Kontext
RCint, 6, 21.1
  rasamiśrāścaturyāmaṃ svarṇādyāḥ saptadhātavaḥ /Kontext
RCint, 6, 23.1
  samasūtena vai piṣṭiṃ kṛtvāgnau nāśayedrasam /Kontext
RCint, 6, 29.3
  dvitripuṭairbhavedbhasma yojyamevaṃ rasādiṣu //Kontext
RCint, 6, 33.1
  mātuluṅgarasaiḥ piṣṭvā puṭamekaṃ pradāpayet /Kontext
RCint, 6, 35.1
  tāṃ tu kanyārasaiḥ piṣṭvā tāmrapatrāṇi lepayet /Kontext
RCint, 6, 38.1
  na rasena vinā lauhaṃ na rasaṃ cābhrakaṃ vinā /Kontext
RCint, 6, 38.1
  na rasena vinā lauhaṃ na rasaṃ cābhrakaṃ vinā /Kontext
RCint, 6, 40.1
  vastutastu prāśastyāya rasayogo rasābhrayogaśca /Kontext
RCint, 6, 40.1
  vastutastu prāśastyāya rasayogo rasābhrayogaśca /Kontext
RCint, 6, 44.1
  rasagandhakayoḥ kṛtvā kañjalīm ardhamānayoḥ /Kontext
RCint, 6, 46.2
  iṣṭarasapiṣṭamataḥ kṛtaparpaṭam arpayet tadanu //Kontext
RCint, 7, 43.1
  viṣaṃ hanyādrasaḥ pīto rajanīmeghanādayoḥ /Kontext
RCint, 7, 54.1
  sarveṣāṃ puruṣāḥ śreṣṭhā vedhakā rasabandhakāḥ /Kontext
RCint, 7, 61.1
  rase yatra bhavedvajraṃ rasaḥ so'mṛtamucyate /Kontext
RCint, 7, 61.1
  rase yatra bhavedvajraṃ rasaḥ so'mṛtamucyate /Kontext
RCint, 7, 65.3
  etāni navaratnāni sadṛśāni sudhārasaiḥ //Kontext
RCint, 7, 68.2
  taṇḍulīyajalairvajraṃ nīlaṃ nīlīrasena ca //Kontext
RCint, 7, 75.2
  dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍaje rase //Kontext
RCint, 7, 81.2
  lauhapattryā bahirlepo bhaktāṅgārarasena ca //Kontext
RCint, 7, 94.1
  yatroparasabhāgo'sti rase tatsattvayojanam /Kontext
RCint, 7, 94.2
  kartavyaṃ tatphalādhikyaṃ rasajñatvam abhīpsatā //Kontext
RCint, 7, 95.2
  dinamekamajāmūtre bhṛṅgarājarase'pi vā //Kontext
RCint, 7, 104.2
  mātuluṅgarasairvāpi jambīrotthadraveṇa vā //Kontext
RCint, 7, 109.1
  jambīrasya rase svedo meṣaśṛṅgīrase 'thavā /Kontext
RCint, 7, 109.1
  jambīrasya rase svedo meṣaśṛṅgīrase 'thavā /Kontext
RCint, 7, 111.2
  pittāpasmāraśamanaṃ rasavad guṇakārakam //Kontext
RCint, 7, 112.1
  lavaṇāni tathā kṣārau śobhāñjanarase kṣipet /Kontext
RCint, 7, 113.2
  kāntapāṣāṇaśuddhau tu rasakarma samācaret //Kontext
RCint, 7, 118.1
  tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhasamudbhavam /Kontext
RCint, 7, 121.2
  vibhāvitaṃ ca śuddhaṃ syādrasabandhakaraṃ param //Kontext
RCint, 7, 123.1
  supakvabhānupatrāṇāṃ rasamādāya dhārayet /Kontext
RCint, 8, 3.2
  tadyadi rasānupītaṃ bhavettadā tvaritam ullāghaḥ //Kontext
RCint, 8, 6.2
  yojyāni hi prayoge rasoparasalohacūrṇāni //Kontext
RCint, 8, 13.0
  vaṃśe vā māhiṣe śṛṅge sthāpayet sādhitaṃ rasam //Kontext
RCint, 8, 16.1
  niṣkamātraṃ jarāmṛtyuṃ hanti gandhāmṛto rasaḥ /Kontext
RCint, 8, 19.2
  vākucīcūrṇakarṣaikaṃ dhātrīphalarasaplutam /Kontext
RCint, 8, 19.3
  anupānaṃ lihennityaṃ syādraso hemasundaraḥ //Kontext
RCint, 8, 21.2
  pacetkramāgnau sikatākhyayantre tato rasaḥ pallavarāgaramyaḥ //Kontext
RCint, 8, 25.1
  ratikāle ratānte ca sevito'yaṃ raseśvaraḥ /Kontext
RCint, 8, 28.3
  gṛhe ca rasarāḍayaṃ bhavati yasya candrodayaḥ /Kontext
RCint, 8, 29.1
  baliḥ sūto nimbūrasavimṛdito bhasmasikatāhvaye yantre kṛtvā samaravikaṇāṭaṅkaṇarajaḥ /Kontext
RCint, 8, 30.2
  rasaḥ śrīmānmṛtyuñjaya iti girīśena gaditaḥ prabhāvaṃ ko vānyaḥ kathayitumapāraṃ prabhavati //Kontext
RCint, 8, 32.1
  śuddhaṃ rasaṃ samaviṣaṃ praharaṃ vimardya tadgolakaṃ kanakacāruphale nidhāya /Kontext
RCint, 8, 34.1
  ghasratrayaṃ kanakabhṛṅgarasena gāḍham āveśya bhājanatale viṣadhūpabhāji /Kontext
RCint, 8, 37.2
  rasaṃ gandhād dvibhāgaṃ ca sikatāyantragaṃ pacet //Kontext
RCint, 8, 38.2
  rasena piṣṭvā svarṇaṃ vā tāpyaṃ paścād vimiśrayet //Kontext
RCint, 8, 39.2
  rasasaṃkhyānpuṭāndadyādgandhairvā vīryavṛddhaye //Kontext
RCint, 8, 46.2
  rasasya dviguṇaṃ gandhaṃ śuddhaṃ saṃmardayed dinam /Kontext
RCint, 8, 49.1
  rasagandhakatāmrāṇi sindhuvārarasaudanam /Kontext
RCint, 8, 49.1
  rasagandhakatāmrāṇi sindhuvārarasaudanam /Kontext
RCint, 8, 51.2
  raso'yaṃ hematārābhyām api sidhyati kanyayā //Kontext
RCint, 8, 55.1
  brahmāyuḥsyāccaturmāsai raso'yamamṛtārṇavaḥ /Kontext
RCint, 8, 64.1
  jvālā ca tasya roddhavyā triphalāyā rasena ca /Kontext
RCint, 8, 65.1
  triphalāyā rase pūte tadākṛṣya tu nirvapet /Kontext
RCint, 8, 66.1
  dhmātaṃ nirvāpayettasmiṃllauhaṃ tattriphalārase /Kontext
RCint, 8, 69.1
  rasaiḥ paṅkasamaṃ kṛtvā pacettadgomayāgninā /Kontext
RCint, 8, 72.2
  aṣṭabhāgāvaśiṣṭe tu rase tasyāḥ paced budhaḥ //Kontext
RCint, 8, 96.1
  munirasapiṣṭaviḍaṅgaṃ munirasalīḍhaṃ cirasthitaṃ gharme /Kontext
RCint, 8, 96.1
  munirasapiṣṭaviḍaṅgaṃ munirasalīḍhaṃ cirasthitaṃ gharme /Kontext
RCint, 8, 135.1
  gajakarṇapatramūlaśatāvarībhṛṅgakeśarājarasaiḥ /Kontext
RCint, 8, 138.1
  triphalāmbubhṛṅgakeśaraśatāvarīkandamāṇasahajarasaiḥ /Kontext
RCint, 8, 162.2
  maṇḍūkaparṇikāyāḥpracurarase sthāpayet tridinam //Kontext
RCint, 8, 163.1
  uddhṛtya tadrasādatha piṃṣyāddhaimantikadhānyabhaktasya /Kontext
RCint, 8, 164.1
  maṇḍūkaparṇikāyāḥ pūrvarasenaiva mardanaṃ kuryāt /Kontext
RCint, 8, 172.5
  kāntakrāmakamamalaṃ saṃcarvya rasaṃ pibed tu tat //Kontext
RCint, 8, 182.2
  mudgamasūrekṣurasān śaṃsanti nirāmiṣeṣvetān //Kontext
RCint, 8, 197.1
  rasatastāmraṃ dviguṇaṃ tāmrāt kṛṣṇābhrakaṃ tathā dviguṇam /Kontext
RCint, 8, 201.1
  recitatāmreṇa rasaḥ khalvaśilāyāṃ ghṛṣṭaḥ piṇḍikā kāryā /Kontext
RCint, 8, 204.1
  palaṃ kṛṣṇābhracūrṇasya tadardhau rasagandhakau /Kontext
RCint, 8, 217.1
  raso lakṣmīvilāsastu vāsudevo jagadgurau /Kontext
RCint, 8, 228.1
  punastatprakṣipedrase /Kontext
RCint, 8, 229.3
  tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣipedrase bhūyaḥ //Kontext
RCint, 8, 235.1
  payāṃsi śuktāni rasāḥ sayūṣās toyaṃ samūtraṃ vividhāḥ kaṣāyāḥ /Kontext
RCint, 8, 236.1
  samyaṅmāritamabhrakaṃ kaṭuphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimuśalī gokṣūrakaṃ cekṣuram /Kontext
RCint, 8, 262.2
  miśrayitvā palāśasya sarvāṅgarasabhāvitam //Kontext
RCint, 8, 269.1
  rasagandhakalauhābhraṃ samaṃ sūtāṅghri hema ca /Kontext
RCint, 8, 270.1
  triphalātulasībrāhmīrasaiścānu vimardayet /Kontext