References

RCint, 2, 3.0
  no previewContext
RCint, 2, 5.1
  rasaguṇabalijāraṇaṃ vināyaṃ na khalu rujāharaṇakṣamo rasendraḥ /Context
RCint, 2, 7.0
  no previewContext
RCint, 2, 10.0
  kūrmayantre rase gandhaṃ ṣaḍguṇaṃ jārayedbudhaḥ ityanye //Context
RCint, 2, 13.1
  kūpīkoṭaramāgataṃ rasaguṇairgandhaistulāyāṃ vibhuṃ vijñāya jvalanakrameṇa sikatāyantre śanaiḥ pācayet /Context
RCint, 2, 15.2
  rasaguṇabalibhir vidhāya piṣṭiṃ racaya nirantarambubhiḥ kumāryāḥ //Context
RCint, 2, 21.2
  tailāviśeṣe 'tra rasaṃ nidadhyānmagnārdhakāyaṃ pravilokya bhūyaḥ //Context
RCint, 2, 22.2
  raseṣu sarveṣu niyojito'yamasaṃśayaṃ hanti gadaṃ javena //Context
RCint, 2, 27.2
  sphaṭikāridhavalasaindhavaśuddharasaiḥ kanyakāmbuparighṛṣṭaiḥ //Context
RCint, 2, 28.2
  sphaṭikārisaindhavarasau dadyāditaḥ skhalato rasasya //Context
RCint, 2, 28.2
  sphaṭikārisaindhavarasau dadyāditaḥ skhalato rasasya //Context
RCint, 3, 14.1
  rasaṃ caturguṇe vastre baddhvā dolākṛtaṃ pacet /Context
RCint, 3, 19.2
  bhāgās trayo rasasyārkacūrṇasyaiko'tha nimbukaiḥ /Context
RCint, 3, 23.2
  rasasya mānāniyamāt kathituṃ naiva śakyate //Context
RCint, 3, 25.1
  naṣṭapiṣṭaṃ rasaṃ jñātvā lepayedūrdhvabhāṇḍake /Context
RCint, 3, 27.2
  ghaṭe rasaṃ vinikṣipya sajalaṃ ghaṭam anyakam /Context
RCint, 3, 28.1
  rasādho jvālayedagniṃ yāvatsūto jalaṃ viśet /Context
RCint, 3, 29.1
  miśritau cedrase nāgavaṅgau vikrayahetunā /Context
RCint, 3, 33.1
  lavaṇenāmlapiṣṭena haṇḍikāntargataṃ rasam /Context
RCint, 3, 34.1
  ūrdhvaṃ laghupuṭaṃ deyaṃ labdhāśvāso bhavedrasaḥ /Context
RCint, 3, 34.2
  kadarthanenaiva napuṃsakatvam evaṃ bhavedasya rasasya paścāt /Context
RCint, 3, 39.1
  dīpitaṃ rasarājastu jambīrarasasaṃyutam /Context
RCint, 3, 42.2
  sarvapāpakṣaye jāte prāpyate rasajāraṇā /Context
RCint, 3, 44.2
  yāvaddināni vahnistho jāraṇe dhāryate rasaḥ //Context
RCint, 3, 47.1
  tulye tu gandhake jīrṇe śuddhācchataguṇo rasaḥ /Context
RCint, 3, 49.1
  gandhe pañcaguṇe jīrṇe kṣayakṣayakaro rasaḥ /Context
RCint, 3, 49.2
  ṣaḍguṇe gandhake jīrṇe sarvarogaharo rasaḥ /Context
RCint, 3, 54.2
  yathā syājjāraṇā bahvī tathā syādguṇado rasaḥ //Context
RCint, 3, 56.1
  tryahaṃ vajribile kṣipto grāsārthī jāyate rasaḥ /Context
RCint, 3, 57.1
  mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ /Context
RCint, 3, 59.1
  viḍe sakāñjike kṣipto rasaḥ syād grāsalālasaḥ /Context
RCint, 3, 79.2
  viliptaṃ taptakhalvasthe rase dattvā vimardayet /Context
RCint, 3, 85.1
  tato vimardya jambīrarase vā kāñjike'thavā /Context
RCint, 3, 86.2
  pakvamūṣā jale tasyāṃ raso'ṣṭāṃśaviḍāvṛtaḥ //Context
RCint, 3, 91.1
  vinaikam abhrasattvaṃ nānyo rasapakṣakartanasamarthaḥ /Context
RCint, 3, 98.2
  sākalyena careddevi garbhadrāvī bhavedrasaḥ //Context
RCint, 3, 100.2
  vahnivyatireke 'pi rasagrāsīkṛtānāṃ lohānāṃ dravatvaṃ garbhadrutiḥ //Context
RCint, 3, 104.1
  uṣṇenaivāranālena kṣālayejjāritaṃ rasam /Context
RCint, 3, 104.2
  taṃ ca kiṃcinmale'naṣṭe gharṣayedutthite rase //Context
RCint, 3, 105.1
  malapraviṣṭaṃ rasamalpenaiva jambharasena siktaṃ yāvadutthānaṃ gharṣayedityarthaḥ /Context
RCint, 3, 105.1
  malapraviṣṭaṃ rasamalpenaiva jambharasena siktaṃ yāvadutthānaṃ gharṣayedityarthaḥ /Context
RCint, 3, 106.2
  tataḥ kacchapayantreṇa jvalane jārayedrasam //Context
RCint, 3, 110.1
  catuḥṣaṣṭyaṃśakagrāsāddaṇḍadhārī bhavedrasaḥ /Context
RCint, 3, 116.3
  kurute triguṇaṃ jīrṇaṃ lākṣārasanibhaṃ rasam //Context
RCint, 3, 116.3
  kurute triguṇaṃ jīrṇaṃ lākṣārasanibhaṃ rasam //Context
RCint, 3, 117.2
  etasya triguṇe jīrṇe lākṣābho jāyate rasaḥ //Context
RCint, 3, 123.2
  etadbīje same jīrṇe śatavedhī bhavedrasaḥ //Context
RCint, 3, 129.1
  anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu /Context
RCint, 3, 131.2
  pāṭalākākatuṇḍāhvamahārāṣṭrīrasaiḥ pṛthak //Context
RCint, 3, 136.2
  rasaṃ caturguṇaṃ yojyaṃ kaṅgunītailamadhyataḥ //Context
RCint, 3, 140.1
  krāmati tīkṣṇena rasastīkṣṇena ca jīryate grāsaḥ /Context
RCint, 3, 145.2
  ālipya rasena tataḥ krāmaṇaliptaṃ puṭeṣu viśrāntam //Context
RCint, 3, 150.2
  badhyate rasamātaṅgo yuktyā śrīgurudattayā //Context
RCint, 3, 159.3
  saptaśṛṅkhalikāyogātkoṭivedhī bhavedrasaḥ /Context
RCint, 3, 168.1
  rasadaradatāpyagandhakamanaḥśilābhiḥ krameṇa vṛddhābhiḥ /Context
RCint, 3, 175.1
  viddhaṃ rasena yaddravyaṃ pakṣārdhaṃ sthāpayedbhuvi /Context
RCint, 3, 177.1
  karṣāṣṭaṅkaṇakañjalīharirasair gandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śritam /Context
RCint, 3, 182.2
  etatkṣetraṃ samāsena rasabījārpaṇakṣayam //Context
RCint, 3, 183.1
  no previewContext
RCint, 3, 187.2
  tasya krāmati na rasaḥ sarvāṅgadoṣakṛdbhavati //Context
RCint, 3, 189.1
  iti śuddho jātabalaḥ śālyodanajāṅgalādimudgarasaiḥ /Context
RCint, 3, 191.2
  kṣetrīkaraṇāya rasaḥ prayujyate bhūya ārogyāya //Context
RCint, 3, 192.2
  śuddho rasaśca bhuktau vidhinā siddhiprado bhavati //Context
RCint, 3, 194.1
  guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet /Context
RCint, 3, 210.1
  kakārāṣṭakametaddhi varjayedrasabhakṣakaḥ /Context
RCint, 3, 220.1
  etāṃstu samayādbhadre na laṅghed rasabhakṣaṇe /Context
RCint, 3, 220.2
  evaṃ caiva mahāvyādhīn rase'jīrṇe tu lakṣayet //Context
RCint, 3, 221.1
  kārṣikaṃ svarjikakṣāraṃ kāravellīrasaplutam /Context
RCint, 3, 222.1
  sindhukarkoṭigomūtraṃ kāravellīrasaplutam /Context
RCint, 3, 222.2
  sauvarcalasamopetaṃ rasājīrṇī pibed budhaḥ //Context
RCint, 3, 224.1
  kathamapi yadyajñānānnāgādikalaṅkito raso bhuktaḥ /Context
RCint, 3, 225.1
  niṣiddhavarjaṃ matimānvicitrarasabhojanaṃ kuryāt /Context
RCint, 4, 2.1
  tatkila nikhilajarāmaraṇaparihāreṇa sudhārasasadhrīcīnatvam aṅgīkaroti /Context
RCint, 4, 2.2
  sādhanānāmasya bahubhirbahudhopavarṇitānāṃ rasamaṅgalīyamanyatamaṃ vilikhāmaḥ //Context
RCint, 4, 4.2
  tataḥ kṛṣṇaṃ samādāya pācayet kāṇḍike rase //Context
RCint, 4, 6.2
  bhāvyaṃ rasaistadanu mūlarasaiḥ kadalyāḥ pādāṃśaṭaṅkaṇayutaṃ śapharaiḥ sametam //Context
RCint, 4, 6.2
  bhāvyaṃ rasaistadanu mūlarasaiḥ kadalyāḥ pādāṃśaṭaṅkaṇayutaṃ śapharaiḥ sametam //Context
RCint, 4, 13.2
  bhṛṅgāmalakasāreṇa haridrāyā rasena ca //Context
RCint, 4, 24.2
  tadvatpunarnavānīraiḥ kāsamardarasaistathā //Context
RCint, 4, 25.1
  nāgavallīrasaiḥ sūryakṣīrairdeyaṃ pṛthak pṛthak /Context
RCint, 4, 26.1
  dattvā puṭatrayaṃ paścāttriḥ puṭenmusalīrasaiḥ /Context
RCint, 4, 26.2
  trirgokṣurakaṣāyeṇa triḥpuṭedvānarīrasaiḥ //Context
RCint, 4, 27.1
  mocakandarasaiḥ pācyaṃ trirātraṃ kokilākṣakaiḥ /Context
RCint, 4, 27.2
  rasaiḥ puṭecca lodhrasya kṣīrādekapuṭaṃ tataḥ //Context
RCint, 4, 37.2
  pakvaṃ ca śarāvapuṭe bahuvāraṃ bhavati rasarūpam //Context
RCint, 4, 38.1
  nijarasabahuparibhāvitasuradālīcūrṇavāpena /Context
RCint, 4, 39.1
  nijarasaśataparibhāvitakañcukikandotthaparivāpāt /Context
RCint, 4, 40.2
  soṣṇe milanti mardyāḥ strīkusumapalāśabījarasaiḥ //Context
RCint, 4, 43.2
  ūrṇā sarjarasaścaiva kṣudramīnasamanvitam //Context
RCint, 5, 7.2
  tataḥ sūryāvarttarasaṃ punardattvā pacecchanaiḥ //Context
RCint, 5, 12.2
  mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake //Context
RCint, 5, 18.2
  svinnakhalve vinikṣipya devadālīrasaplutam /Context
RCint, 6, 2.2
  vinighnanti jarāvyādhīn rasayuktāni kiṃ punaḥ //Context
RCint, 6, 10.2
  liptvā pratāpya nirguṇḍīrase siñcetpunaḥ punaḥ /Context
RCint, 6, 13.2
  nirguṇḍīrasamadhye tu śudhyante nātra saṃśayaḥ //Context
RCint, 6, 21.1
  rasamiśrāścaturyāmaṃ svarṇādyāḥ saptadhātavaḥ /Context
RCint, 6, 23.1
  samasūtena vai piṣṭiṃ kṛtvāgnau nāśayedrasam /Context
RCint, 6, 29.3
  dvitripuṭairbhavedbhasma yojyamevaṃ rasādiṣu //Context
RCint, 6, 33.1
  mātuluṅgarasaiḥ piṣṭvā puṭamekaṃ pradāpayet /Context
RCint, 6, 35.1
  tāṃ tu kanyārasaiḥ piṣṭvā tāmrapatrāṇi lepayet /Context
RCint, 6, 38.1
  na rasena vinā lauhaṃ na rasaṃ cābhrakaṃ vinā /Context
RCint, 6, 38.1
  na rasena vinā lauhaṃ na rasaṃ cābhrakaṃ vinā /Context
RCint, 6, 40.1
  vastutastu prāśastyāya rasayogo rasābhrayogaśca /Context
RCint, 6, 40.1
  vastutastu prāśastyāya rasayogo rasābhrayogaśca /Context
RCint, 6, 44.1
  rasagandhakayoḥ kṛtvā kañjalīm ardhamānayoḥ /Context
RCint, 6, 46.2
  iṣṭarasapiṣṭamataḥ kṛtaparpaṭam arpayet tadanu //Context
RCint, 7, 43.1
  viṣaṃ hanyādrasaḥ pīto rajanīmeghanādayoḥ /Context
RCint, 7, 54.1
  sarveṣāṃ puruṣāḥ śreṣṭhā vedhakā rasabandhakāḥ /Context
RCint, 7, 61.1
  rase yatra bhavedvajraṃ rasaḥ so'mṛtamucyate /Context
RCint, 7, 61.1
  rase yatra bhavedvajraṃ rasaḥ so'mṛtamucyate /Context
RCint, 7, 65.3
  etāni navaratnāni sadṛśāni sudhārasaiḥ //Context
RCint, 7, 68.2
  taṇḍulīyajalairvajraṃ nīlaṃ nīlīrasena ca //Context
RCint, 7, 75.2
  dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍaje rase //Context
RCint, 7, 81.2
  lauhapattryā bahirlepo bhaktāṅgārarasena ca //Context
RCint, 7, 94.1
  yatroparasabhāgo'sti rase tatsattvayojanam /Context
RCint, 7, 94.2
  kartavyaṃ tatphalādhikyaṃ rasajñatvam abhīpsatā //Context
RCint, 7, 95.2
  dinamekamajāmūtre bhṛṅgarājarase'pi vā //Context
RCint, 7, 104.2
  mātuluṅgarasairvāpi jambīrotthadraveṇa vā //Context
RCint, 7, 109.1
  jambīrasya rase svedo meṣaśṛṅgīrase 'thavā /Context
RCint, 7, 109.1
  jambīrasya rase svedo meṣaśṛṅgīrase 'thavā /Context
RCint, 7, 111.2
  pittāpasmāraśamanaṃ rasavad guṇakārakam //Context
RCint, 7, 112.1
  lavaṇāni tathā kṣārau śobhāñjanarase kṣipet /Context
RCint, 7, 113.2
  kāntapāṣāṇaśuddhau tu rasakarma samācaret //Context
RCint, 7, 118.1
  tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhasamudbhavam /Context
RCint, 7, 121.2
  vibhāvitaṃ ca śuddhaṃ syādrasabandhakaraṃ param //Context
RCint, 7, 123.1
  supakvabhānupatrāṇāṃ rasamādāya dhārayet /Context
RCint, 8, 3.2
  tadyadi rasānupītaṃ bhavettadā tvaritam ullāghaḥ //Context
RCint, 8, 6.2
  yojyāni hi prayoge rasoparasalohacūrṇāni //Context
RCint, 8, 13.0
  vaṃśe vā māhiṣe śṛṅge sthāpayet sādhitaṃ rasam //Context
RCint, 8, 16.1
  niṣkamātraṃ jarāmṛtyuṃ hanti gandhāmṛto rasaḥ /Context
RCint, 8, 19.2
  vākucīcūrṇakarṣaikaṃ dhātrīphalarasaplutam /Context
RCint, 8, 19.3
  anupānaṃ lihennityaṃ syādraso hemasundaraḥ //Context
RCint, 8, 21.2
  pacetkramāgnau sikatākhyayantre tato rasaḥ pallavarāgaramyaḥ //Context
RCint, 8, 25.1
  ratikāle ratānte ca sevito'yaṃ raseśvaraḥ /Context
RCint, 8, 28.3
  gṛhe ca rasarāḍayaṃ bhavati yasya candrodayaḥ /Context
RCint, 8, 29.1
  baliḥ sūto nimbūrasavimṛdito bhasmasikatāhvaye yantre kṛtvā samaravikaṇāṭaṅkaṇarajaḥ /Context
RCint, 8, 30.2
  rasaḥ śrīmānmṛtyuñjaya iti girīśena gaditaḥ prabhāvaṃ ko vānyaḥ kathayitumapāraṃ prabhavati //Context
RCint, 8, 32.1
  śuddhaṃ rasaṃ samaviṣaṃ praharaṃ vimardya tadgolakaṃ kanakacāruphale nidhāya /Context
RCint, 8, 34.1
  ghasratrayaṃ kanakabhṛṅgarasena gāḍham āveśya bhājanatale viṣadhūpabhāji /Context
RCint, 8, 37.2
  rasaṃ gandhād dvibhāgaṃ ca sikatāyantragaṃ pacet //Context
RCint, 8, 38.2
  rasena piṣṭvā svarṇaṃ vā tāpyaṃ paścād vimiśrayet //Context
RCint, 8, 39.2
  rasasaṃkhyānpuṭāndadyādgandhairvā vīryavṛddhaye //Context
RCint, 8, 46.2
  rasasya dviguṇaṃ gandhaṃ śuddhaṃ saṃmardayed dinam /Context
RCint, 8, 49.1
  rasagandhakatāmrāṇi sindhuvārarasaudanam /Context
RCint, 8, 49.1
  rasagandhakatāmrāṇi sindhuvārarasaudanam /Context
RCint, 8, 51.2
  raso'yaṃ hematārābhyām api sidhyati kanyayā //Context
RCint, 8, 55.1
  brahmāyuḥsyāccaturmāsai raso'yamamṛtārṇavaḥ /Context
RCint, 8, 64.1
  jvālā ca tasya roddhavyā triphalāyā rasena ca /Context
RCint, 8, 65.1
  triphalāyā rase pūte tadākṛṣya tu nirvapet /Context
RCint, 8, 66.1
  dhmātaṃ nirvāpayettasmiṃllauhaṃ tattriphalārase /Context
RCint, 8, 69.1
  rasaiḥ paṅkasamaṃ kṛtvā pacettadgomayāgninā /Context
RCint, 8, 72.2
  aṣṭabhāgāvaśiṣṭe tu rase tasyāḥ paced budhaḥ //Context
RCint, 8, 96.1
  munirasapiṣṭaviḍaṅgaṃ munirasalīḍhaṃ cirasthitaṃ gharme /Context
RCint, 8, 96.1
  munirasapiṣṭaviḍaṅgaṃ munirasalīḍhaṃ cirasthitaṃ gharme /Context
RCint, 8, 135.1
  gajakarṇapatramūlaśatāvarībhṛṅgakeśarājarasaiḥ /Context
RCint, 8, 138.1
  triphalāmbubhṛṅgakeśaraśatāvarīkandamāṇasahajarasaiḥ /Context
RCint, 8, 162.2
  maṇḍūkaparṇikāyāḥpracurarase sthāpayet tridinam //Context
RCint, 8, 163.1
  uddhṛtya tadrasādatha piṃṣyāddhaimantikadhānyabhaktasya /Context
RCint, 8, 164.1
  maṇḍūkaparṇikāyāḥ pūrvarasenaiva mardanaṃ kuryāt /Context
RCint, 8, 172.5
  kāntakrāmakamamalaṃ saṃcarvya rasaṃ pibed tu tat //Context
RCint, 8, 182.2
  mudgamasūrekṣurasān śaṃsanti nirāmiṣeṣvetān //Context
RCint, 8, 197.1
  rasatastāmraṃ dviguṇaṃ tāmrāt kṛṣṇābhrakaṃ tathā dviguṇam /Context
RCint, 8, 201.1
  recitatāmreṇa rasaḥ khalvaśilāyāṃ ghṛṣṭaḥ piṇḍikā kāryā /Context
RCint, 8, 204.1
  palaṃ kṛṣṇābhracūrṇasya tadardhau rasagandhakau /Context
RCint, 8, 217.1
  raso lakṣmīvilāsastu vāsudevo jagadgurau /Context
RCint, 8, 228.1
  punastatprakṣipedrase /Context
RCint, 8, 229.3
  tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣipedrase bhūyaḥ //Context
RCint, 8, 235.1
  payāṃsi śuktāni rasāḥ sayūṣās toyaṃ samūtraṃ vividhāḥ kaṣāyāḥ /Context
RCint, 8, 236.1
  samyaṅmāritamabhrakaṃ kaṭuphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimuśalī gokṣūrakaṃ cekṣuram /Context
RCint, 8, 262.2
  miśrayitvā palāśasya sarvāṅgarasabhāvitam //Context
RCint, 8, 269.1
  rasagandhakalauhābhraṃ samaṃ sūtāṅghri hema ca /Context
RCint, 8, 270.1
  triphalātulasībrāhmīrasaiścānu vimardayet /Context