Fundstellen

BhPr, 1, 8, 17.1
  kṛtrimaṃ ca bhavettaddhi vaṅgādirasayogataḥ /Kontext
BhPr, 1, 8, 20.1
  rūpyaṃ śītaṃ kaṣāyāmlaṃ svādupākarasaṃ saram /Kontext
BhPr, 1, 8, 45.2
  madyamamlarasaṃ cāpi tyajellohasya sevakaḥ //Kontext
BhPr, 1, 8, 64.1
  svādu pāke rase kiṃcit tiktaṃ vṛṣyaṃ rasāyanam /Kontext
BhPr, 1, 8, 75.1
  rītikāyugalaṃ rūkṣaṃ tiktaṃ ca lavaṇaṃ rase /Kontext
BhPr, 1, 8, 83.1
  sauvarṇaṃ tu japāpuṣpavarṇaṃ bhavati tadrasāt /Kontext
BhPr, 1, 8, 86.2
  tato rasa iti proktaḥ sa ca dhāturapi smṛtaḥ //Kontext
BhPr, 1, 8, 91.1
  capalaḥ śivavīryaśca rasaḥ sūtaḥ śivāhvayaḥ /Kontext
BhPr, 1, 8, 91.2
  pāradaḥ ṣaḍrasaḥ snigdhastridoṣaghno rasāyanaḥ //Kontext
BhPr, 1, 8, 93.1
  svastho raso bhavedbrahmā baddho jñeyo janārdanaḥ /Kontext
BhPr, 1, 8, 98.1
  vahnir viṣaṃ malaṃ ceti mukhyā doṣāstrayo rase /Kontext
BhPr, 1, 8, 159.1
  bolagandharasaprāṇapiṇḍagoparasāḥ samāḥ /Kontext
BhPr, 1, 8, 174.2
  teṣu syuḥ puruṣāḥ śreṣṭhā rasabandhanakāriṇaḥ //Kontext
BhPr, 2, 3, 11.1
  kāñcanārarasair ghṛṣṭvā samasūtakagandhayoḥ /Kontext
BhPr, 2, 3, 30.2
  govaraṃ tatsamākhyātaṃ variṣṭhaṃ rasasādhane //Kontext
BhPr, 2, 3, 35.2
  rasapoṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi //Kontext
BhPr, 2, 3, 38.1
  adhaḥ sthālyāṃ rasaṃ kṣiptvā nidadhyāttanmukhopari /Kontext
BhPr, 2, 3, 40.1
  svāṅgaśītaṃ tato yantrād gṛhṇīyādrasamuttamam /Kontext
BhPr, 2, 3, 41.1
  vālukābhiḥ samastāṅgaṃ garte mūṣāṃ rasānvitām /Kontext
BhPr, 2, 3, 52.1
  raupyaṃ śītaṃ kaṣāyaṃ ca svādupākarasaṃ saram /Kontext
BhPr, 2, 3, 83.1
  tāmbūlarasasampiṣṭaśilālepāt punaḥ punaḥ /Kontext
BhPr, 2, 3, 92.1
  śuddhaṃ lauhabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ /Kontext
BhPr, 2, 3, 93.1
  puṭatrayaṃ kumāryāśca kuṭhāracchinnikārasaiḥ /Kontext
BhPr, 2, 3, 100.2
  tadrasenāyasaṃ cūrṇaṃ saṃnīya plāvayediti //Kontext
BhPr, 2, 3, 105.2
  madyamamlarasaṃ caiva varjayellauhasevakaḥ //Kontext
BhPr, 2, 3, 125.1
  rītikā tu bhaved rūkṣā satiktā lavaṇā rase /Kontext
BhPr, 2, 3, 136.1
  tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣipedrase bhūyaḥ /Kontext
BhPr, 2, 3, 153.2
  dolāyantre'mlasaṃyukte jāyate svedito rasaḥ //Kontext
BhPr, 2, 3, 154.2
  rasasya ṣoḍaśāṃśena dravyaṃ yuñjyāt pṛthak pṛthak //Kontext
BhPr, 2, 3, 157.1
  iṣṭikācūrṇacūrṇābhyām ādau mardyo rasastataḥ /Kontext
BhPr, 2, 3, 158.2
  phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate //Kontext
BhPr, 2, 3, 162.2
  naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayed ūrdhvabhājanam //Kontext
BhPr, 2, 3, 166.2
  phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate //Kontext
BhPr, 2, 3, 169.1
  dhūmasāraṃ rasaṃ torīṃ gandhakaṃ navasādaram /Kontext
BhPr, 2, 3, 173.1
  evaṃ dvādaśabhiryāmairmriyate rasa uttamaḥ /Kontext
BhPr, 2, 3, 179.1
  kākodumbarikādugdhai rasaṃ kiṃcid vimardayet /Kontext
BhPr, 2, 3, 181.1
  nāgavallīrasairghṛṣṭaḥ karkoṭīkandagarbhitaḥ /Kontext
BhPr, 2, 3, 188.1
  śanair udghāṭayed yantram ūrdhvasthālīgataṃ rasam /Kontext
BhPr, 2, 3, 194.2
  tāṃ kūpīṃ vālukāyantre sthāpayitvā rasaṃ pacet //Kontext
BhPr, 2, 3, 195.2
  gṛhṇīyādūrdhvasaṃlagnaṃ sindūrasadṛśaṃ rasam //Kontext
BhPr, 2, 3, 198.1
  pāradaḥ sakalarogahā smṛtaḥ ṣaḍraso nikhilayogavāhakaḥ /Kontext
BhPr, 2, 3, 202.1
  nimbūrasanimbapatrarasair vā yāmamātrakam /Kontext
BhPr, 2, 3, 202.1
  nimbūrasanimbapatrarasair vā yāmamātrakam /Kontext
BhPr, 2, 3, 203.1
  tatrordhvapiṭharīlagnaṃ gṛhṇīyādrasamuttamam /Kontext
BhPr, 2, 3, 222.1
  sadalaṃ tālakaṃ śuddhaṃ paunarnavarasena tu /Kontext
BhPr, 2, 3, 236.1
  eṣāmekarasenaiva trikṣārair lavaṇaiḥ saha /Kontext
BhPr, 2, 3, 249.1
  maṇayo vīryataḥ śītā madhurāstuvarā rasāt /Kontext
BhPr, 2, 3, 259.2
  purāṇāḥ syurguṇair yuktā āsavo dhātavo rasāḥ //Kontext