References

BhPr, 1, 8, 17.1
  kṛtrimaṃ ca bhavettaddhi vaṅgādirasayogataḥ /Context
BhPr, 1, 8, 20.1
  rūpyaṃ śītaṃ kaṣāyāmlaṃ svādupākarasaṃ saram /Context
BhPr, 1, 8, 45.2
  madyamamlarasaṃ cāpi tyajellohasya sevakaḥ //Context
BhPr, 1, 8, 64.1
  svādu pāke rase kiṃcit tiktaṃ vṛṣyaṃ rasāyanam /Context
BhPr, 1, 8, 75.1
  rītikāyugalaṃ rūkṣaṃ tiktaṃ ca lavaṇaṃ rase /Context
BhPr, 1, 8, 83.1
  sauvarṇaṃ tu japāpuṣpavarṇaṃ bhavati tadrasāt /Context
BhPr, 1, 8, 86.2
  tato rasa iti proktaḥ sa ca dhāturapi smṛtaḥ //Context
BhPr, 1, 8, 91.1
  capalaḥ śivavīryaśca rasaḥ sūtaḥ śivāhvayaḥ /Context
BhPr, 1, 8, 91.2
  pāradaḥ ṣaḍrasaḥ snigdhastridoṣaghno rasāyanaḥ //Context
BhPr, 1, 8, 93.1
  svastho raso bhavedbrahmā baddho jñeyo janārdanaḥ /Context
BhPr, 1, 8, 98.1
  vahnir viṣaṃ malaṃ ceti mukhyā doṣāstrayo rase /Context
BhPr, 1, 8, 159.1
  bolagandharasaprāṇapiṇḍagoparasāḥ samāḥ /Context
BhPr, 1, 8, 174.2
  teṣu syuḥ puruṣāḥ śreṣṭhā rasabandhanakāriṇaḥ //Context
BhPr, 2, 3, 11.1
  kāñcanārarasair ghṛṣṭvā samasūtakagandhayoḥ /Context
BhPr, 2, 3, 30.2
  govaraṃ tatsamākhyātaṃ variṣṭhaṃ rasasādhane //Context
BhPr, 2, 3, 35.2
  rasapoṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi //Context
BhPr, 2, 3, 38.1
  adhaḥ sthālyāṃ rasaṃ kṣiptvā nidadhyāttanmukhopari /Context
BhPr, 2, 3, 40.1
  svāṅgaśītaṃ tato yantrād gṛhṇīyādrasamuttamam /Context
BhPr, 2, 3, 41.1
  vālukābhiḥ samastāṅgaṃ garte mūṣāṃ rasānvitām /Context
BhPr, 2, 3, 52.1
  raupyaṃ śītaṃ kaṣāyaṃ ca svādupākarasaṃ saram /Context
BhPr, 2, 3, 83.1
  tāmbūlarasasampiṣṭaśilālepāt punaḥ punaḥ /Context
BhPr, 2, 3, 92.1
  śuddhaṃ lauhabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ /Context
BhPr, 2, 3, 93.1
  puṭatrayaṃ kumāryāśca kuṭhāracchinnikārasaiḥ /Context
BhPr, 2, 3, 100.2
  tadrasenāyasaṃ cūrṇaṃ saṃnīya plāvayediti //Context
BhPr, 2, 3, 105.2
  madyamamlarasaṃ caiva varjayellauhasevakaḥ //Context
BhPr, 2, 3, 125.1
  rītikā tu bhaved rūkṣā satiktā lavaṇā rase /Context
BhPr, 2, 3, 136.1
  tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣipedrase bhūyaḥ /Context
BhPr, 2, 3, 153.2
  dolāyantre'mlasaṃyukte jāyate svedito rasaḥ //Context
BhPr, 2, 3, 154.2
  rasasya ṣoḍaśāṃśena dravyaṃ yuñjyāt pṛthak pṛthak //Context
BhPr, 2, 3, 157.1
  iṣṭikācūrṇacūrṇābhyām ādau mardyo rasastataḥ /Context
BhPr, 2, 3, 158.2
  phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate //Context
BhPr, 2, 3, 162.2
  naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayed ūrdhvabhājanam //Context
BhPr, 2, 3, 166.2
  phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate //Context
BhPr, 2, 3, 169.1
  dhūmasāraṃ rasaṃ torīṃ gandhakaṃ navasādaram /Context
BhPr, 2, 3, 173.1
  evaṃ dvādaśabhiryāmairmriyate rasa uttamaḥ /Context
BhPr, 2, 3, 179.1
  kākodumbarikādugdhai rasaṃ kiṃcid vimardayet /Context
BhPr, 2, 3, 181.1
  nāgavallīrasairghṛṣṭaḥ karkoṭīkandagarbhitaḥ /Context
BhPr, 2, 3, 188.1
  śanair udghāṭayed yantram ūrdhvasthālīgataṃ rasam /Context
BhPr, 2, 3, 194.2
  tāṃ kūpīṃ vālukāyantre sthāpayitvā rasaṃ pacet //Context
BhPr, 2, 3, 195.2
  gṛhṇīyādūrdhvasaṃlagnaṃ sindūrasadṛśaṃ rasam //Context
BhPr, 2, 3, 198.1
  pāradaḥ sakalarogahā smṛtaḥ ṣaḍraso nikhilayogavāhakaḥ /Context
BhPr, 2, 3, 202.1
  nimbūrasanimbapatrarasair vā yāmamātrakam /Context
BhPr, 2, 3, 202.1
  nimbūrasanimbapatrarasair vā yāmamātrakam /Context
BhPr, 2, 3, 203.1
  tatrordhvapiṭharīlagnaṃ gṛhṇīyādrasamuttamam /Context
BhPr, 2, 3, 222.1
  sadalaṃ tālakaṃ śuddhaṃ paunarnavarasena tu /Context
BhPr, 2, 3, 236.1
  eṣāmekarasenaiva trikṣārair lavaṇaiḥ saha /Context
BhPr, 2, 3, 249.1
  maṇayo vīryataḥ śītā madhurāstuvarā rasāt /Context
BhPr, 2, 3, 259.2
  purāṇāḥ syurguṇair yuktā āsavo dhātavo rasāḥ //Context