Fundstellen

RHT, 10, 1.3
  śuddhā api no dvandve milanti na ca tān raso grasati //Kontext
RHT, 10, 2.2
  rasavaikrāntakam evaṃ badhnāti rasaṃ svasattvena //Kontext
RHT, 10, 6.2
  nirvyūḍhaṃ ghanasatvaṃ tena raso bandhamupayāti //Kontext
RHT, 10, 13.1
  kadalīrasaśatabhāvitamadhvairaṇḍatailaparipakvam /Kontext
RHT, 10, 14.1
  ūrṇāṭaṅkaṇaguḍapuralākṣāsarjarasaiḥ sarvadhātubhiḥ piṣṭaiḥ /Kontext
RHT, 11, 1.3
  praviśati rase gṛhītvā saṃmiliti sarvalohaguṇān //Kontext
RHT, 11, 7.1
  nirvyūḍhaireva raso rāgādi gṛhṇāti bandhamupayāti /Kontext
RHT, 11, 8.2
  nirvyūḍhaṃ rasalohairjāraṇakarmocitaṃ bhavati //Kontext
RHT, 11, 10.1
  raktasnehaviśodhitamṛtaloharasādibhistu sarveṣām /Kontext
RHT, 12, 1.3
  tāvatsarvāṅgaṃ na ca carati raso dvandvayogena //Kontext
RHT, 12, 3.1
  guḍapuraṭaṅkaṇalākṣāsarjarasair dhātakīsamāyuktaiḥ /Kontext
RHT, 12, 5.2
  nirvyūḍhaṃ tatsatvaṃ tena raso bandhamupayāti //Kontext
RHT, 12, 9.1
  rasoparasasya hemno dviguṇaṃ śuddhamākṣikaṃ dattvā /Kontext
RHT, 14, 6.1
  utkhanyotkhanya tataḥ kaṭorikāyā raso grāhyaḥ /Kontext
RHT, 14, 7.1
  śikhigalatām ekaraso'tidhmātaḥ kācaṭaṃkaṇataḥ /Kontext
RHT, 14, 9.1
  evaṃ nigṛhya dhūmaṃ sudhiyā rasamāraṇaṃ kāryam /Kontext
RHT, 14, 11.1
  balinā triguṇena rasāt parpaṭikayutena marditaṃ sūtam /Kontext
RHT, 14, 16.2
  nipatati satvaṃ rasasākaṃ janayati tadbhasma tasyāpi //Kontext
RHT, 14, 17.1
  vaṅgarasagandhatālaṃ khaṭikāyā yogataḥ suparpaṭikā /Kontext
RHT, 14, 18.2
  triguṇaṃ rasasya hema saṃyojyaṃ tasya varabījam //Kontext
RHT, 15, 1.2
  sā hi nibadhnāti rasaṃ saṃmilitā milati ca sukhena //Kontext
RHT, 15, 2.2
  paripakvaṃ niculapuṭairnirlepaṃ bhavati rasarūpam //Kontext
RHT, 15, 3.2
  drutajātamabhrakasatvaṃ mūṣāyāṃ rasanibhaṃ bhavati //Kontext
RHT, 15, 4.1
  nijarasaśataplāvitakañcukikandotthacūrṇakṛtaparivāpam /Kontext
RHT, 15, 6.1
  gaganadrutiriha satve jñeyo hi rasasya sampradāyo 'yam /Kontext
RHT, 15, 7.2
  vāpo drute suvarṇe drutamāste tadrasaprakhyam //Kontext
RHT, 15, 12.2
  soṣṇe milanti rasena mṛditāḥ strīkusumapalāśabījarasaiḥ //Kontext
RHT, 15, 12.2
  soṣṇe milanti rasena mṛditāḥ strīkusumapalāśabījarasaiḥ //Kontext
RHT, 15, 14.1
  atha pūrvoktagrāsakramājjarate raso vidhivat /Kontext
RHT, 15, 15.1
  samajīrṇaḥ śatavedhī dviguṇena rasaḥ sahasravedhī ca /Kontext
RHT, 16, 4.2
  mañjiṣṭhālākṣārasacandanasahito'pi raktavargo'yam //Kontext
RHT, 16, 12.1
  tasminprakṣipya rasaṃ sāraṇatailānvitaṃ tapte /Kontext
RHT, 16, 16.2
  antarūrdhvaṃ bhārākrāntāṃ sarati raso nātra saṃdehaḥ //Kontext
RHT, 16, 27.2
  kramati rasaḥ phaṇiyogānmākṣikayutahemagairikayā //Kontext
RHT, 17, 8.2
  dalasiddhe rasasiddhe vidhāvasau bhavati khalu saphalaḥ //Kontext
RHT, 18, 1.2
  asati vedhavidhau na rasaḥ svaguṇānprakāśayati //Kontext
RHT, 18, 2.1
  rasadaradatāpyagandhakamanaḥśilārājavarttakaṃ vimalam /Kontext
RHT, 18, 7.1
  tadanu krāmaṇamṛdite tatkalkenāpi piṇḍitarasena /Kontext
RHT, 18, 9.1
  iti sāritasya kathitaṃ rasasya vedhādi krāmaṇaṃ karma /Kontext
RHT, 18, 10.2
  ālipya rasena tataḥ krāmaṇalipte puṭeṣu viśrāntam //Kontext
RHT, 18, 12.1
  bhūpativartakacūrṇaṃ śirīṣapuṣparasabhāvitaṃ bahuśaḥ /Kontext
RHT, 18, 13.1
  rasadaradavimalatāpyaṃ paṭuśilāmākṣīkanṛpāścaiva /Kontext
RHT, 18, 14.1
  tāpībhavanṛpāvartabījapūrarasārditam /Kontext
RHT, 18, 19.1
  śulbahataṃ rasagandhāhatakhagapītaṃ daśāṃśena /Kontext
RHT, 18, 20.2
  mākṣikasattvaṃ hemnā karoti jīrṇo rasaḥ śatāṃśena //Kontext
RHT, 18, 24.1
  vakṣye samprati samyagyad bījaṃ samarase jīrṇam /Kontext
RHT, 18, 26.1
  ahimārarasaiḥ puṭitaṃ māraya nāgaṃ nirutthakaṃ yāvat /Kontext
RHT, 18, 30.1
  nirguṇḍīkākamācīkanyārasamelanaṃ kṛtvā /Kontext
RHT, 18, 42.1
  kāntagairikaṭaṃkaṇabhūmilatārudhiraśakragoparasaiḥ /Kontext
RHT, 18, 49.2
  puṭitaṃ jambīrarasaiḥ saindhavasahitaṃ pacetsthālyām //Kontext
RHT, 18, 51.2
  ekīkṛtvā puṭayetpacen mātārasenaiva //Kontext
RHT, 18, 52.2
  liptaṃ rasena puṭitaṃ hemārdhena mātrayā tulyam //Kontext
RHT, 18, 53.1
  liptaṃ tadanu puṭitaṃ nāgaṃ hi rasena pādayuktena /Kontext
RHT, 18, 54.1
  nirguṇḍīrasabhāvitapuṭitaṃ śilayā vartitaṃ ślakṣṇam /Kontext
RHT, 18, 74.1
  evaṃ tārākṛṣṭirliptvā viddhā rasena sāritena /Kontext
RHT, 2, 2.1
  garbhadrutibāhyadrutijāraṇarasarāgasāraṇaṃ caiva /Kontext
RHT, 2, 4.2
  rasaṣoḍaśāṃśamānaiḥ sakāñjikairmardanaṃ tridinam //Kontext
RHT, 2, 5.1
  malaśikhiviṣābhidhānā rasasya naisargikās trayo doṣāḥ /Kontext
RHT, 2, 21.1
  iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre rasaśodhanātmako dvitīyo'vabodhaḥ //Kontext
RHT, 3, 4.1
  abhrakajīrṇo balavān bhavati rasastasya cāraṇe proktāḥ /Kontext
RHT, 3, 5.2
  sṛṣṭitrayanīrakaṇātumbarurasamarditaṃ carati //Kontext
RHT, 3, 6.2
  ghanaravaśigrupunarnavarasabhāvitamabhrakaṃ carati //Kontext
RHT, 3, 9.1
  gaganarasoparasāmṛtaloharasāyasādicūrṇāni /Kontext
RHT, 3, 9.1
  gaganarasoparasāmṛtaloharasāyasādicūrṇāni /Kontext
RHT, 3, 10.1
  ādau khalve mṛditāṃ piṣṭīṃ hemnaśca tāṃ rasaścarati /Kontext
RHT, 3, 15.2
  dolanavidhinoddhūtaṃ rasajīrṇaṃ taditi manyante //Kontext
RHT, 3, 16.1
  tailādikataptarase hāṭakatārādigolakamukhena /Kontext
RHT, 3, 19.2
  pakṣachinnaś ca raso yogyaḥ syād rasarasāyanayoḥ //Kontext
RHT, 3, 19.2
  pakṣachinnaś ca raso yogyaḥ syād rasarasāyanayoḥ //Kontext
RHT, 3, 20.2
  sūtakapakṣacchedī rasabandhe gandhako 'bhihitaḥ //Kontext
RHT, 3, 21.1
  dattvā khalve truṭiśo gandhakam ādau rasaṃ ca truṭiśo'pi /Kontext
RHT, 3, 22.2
  truṭiśo rasaṃ ca dattvā kurvīta yathepsitāṃ piṣṭim //Kontext
RHT, 3, 24.1
  bhasmākāraś ca raso hemnā saha yujyate sa ca dvaṃdve /Kontext
RHT, 3, 26.1
  itare pakṣacchedaṃ dvaṃdve rasamāraṇaṃ na vāñchanti /Kontext
RHT, 4, 4.1
  pakṣacchedamakṛtvā rasabandhaṃ kartum īhate yastu /Kontext
RHT, 4, 11.1
  sūryātapapītarasāḥ svalpaṃ muñcanti dhātavaḥ satvam /Kontext
RHT, 4, 13.1
  yadi lohanibhaṃ patitaṃ jātaṃ gaganasya tadrasaścarati /Kontext
RHT, 4, 18.2
  abhiṣavayogāccarati vrajati raso nātra sandehaḥ //Kontext
RHT, 4, 20.2
  sṛṣṭitrayanīrakaṇātumbururasamarditaṃ carati //Kontext
RHT, 4, 21.2
  tacchulbābhraṃ kathitaṃ carati raso jīryati kṣipram //Kontext
RHT, 4, 24.1
  cāryaṃ yatnena rase ghanasatvaṃ tadvidhaṃ ghanaṃ tasya /Kontext
RHT, 5, 19.1
  rasadaradābhrakatāpyavimalāmṛtaśulbalohaparpaṭikā /Kontext
RHT, 5, 20.1
  abhrakatālakaśaṅkharasasahitaṃ tatpunaḥ punaḥ puṭitam /Kontext
RHT, 5, 44.2
  athavā baddharasena tu sahitaṃ bījaṃ surañjitaṃ kṛtvā //Kontext
RHT, 5, 45.2
  yojitanirvyūḍharase garbhadrutikārakaṃ nūnam //Kontext
RHT, 6, 11.1
  yadi hi catuḥṣaṣṭyaṃśān grasati rasastadā dhareddaṇḍam /Kontext
RHT, 6, 14.2
  niṣkampo bhavati raso vijñātavyo'bhrajīrṇastu //Kontext
RHT, 6, 18.1
  svedanato mardanataḥ kacchapayantrasthito raso jarati /Kontext
RHT, 6, 19.1
  evaṃ dattvā jīryati na kṣayati raso yathā tathā kāryaḥ /Kontext
RHT, 7, 2.2
  śigro rasaśatabhāvyaistāmradalānyapi jārayati //Kontext
RHT, 7, 7.2
  saṃsthāpayetsaptadināni dhānyagataṃ prayojyaṃ rasajāraṇādikam //Kontext
RHT, 8, 5.1
  krāmati tīkṣṇena rasastīkṣṇena ca jīryate kṣaṇādgrāsaḥ /Kontext
RHT, 8, 7.2
  ekatamaṃ sarvaṃ vā rasaraṃjane saṃkaro'bhīṣṭaḥ //Kontext
RHT, 8, 11.1
  raktasnehaniṣekaiḥ śeṣaṃ kuryādrasasya kṛṣṭiriyam /Kontext
RHT, 8, 11.2
  cāraṇajāraṇamātrātkurute rasamindragopanibham //Kontext
RHT, 8, 12.2
  triguṇaṃ hi cīrṇajīrṇaṃ lākṣārasasannibhaṃ sūtam //Kontext
RHT, 9, 2.1
  tasya viśuddhirbahudhā gaganarasoparasalohacūrṇaiś ca /Kontext
RHT, 9, 3.1
  yaḥ punaretaiḥ kurute karmāśuddhairbhavedrasastasya /Kontext
RHT, 9, 3.2
  avyāpakaḥ pataṃgī na rase rasāyane yogyaḥ //Kontext
RHT, 9, 4.2
  aṣṭau rasāstathaiṣāṃ sattvāni rasāyanāni syuḥ //Kontext
RHT, 9, 9.1
  āsāmekarasena tu lavaṇakṣārāmlabhāvitā bahuśaḥ /Kontext
RHT, 9, 9.2
  śudhyanti rasoparasā dhmātāḥ sattvāni muñcanti //Kontext
RHT, 9, 13.2
  dhmātaṃ nirguṇḍīrasasaṃsiktaṃ bahuśo bhaveddhi raktaṃ ca //Kontext
RHT, 9, 14.2
  nirguṇḍīrasasekaistanmūlarajaḥ pravāpaiśca //Kontext
RHT, 9, 15.2
  śudhyati kadalīśikhirasabhāvitapuṭitaṃ tribhirvāraiḥ //Kontext