References

RKDh, 1, 1, 3.1
  rasoparasalohāni khalvapāṣāṇamardakam /Context
RKDh, 1, 1, 7.2
  tatra rasā daradābhrakasasyakacapalādayo ratnāni ca /Context
RKDh, 1, 1, 7.7
  utsedhena navāṅgulaṃ śaśikalāsaṃkhyāṅgulaṃ dairghyato vistāreṇa navāṅgulaṃ rasamitair nimnaṃ tathaivāṅgulaiḥ /Context
RKDh, 1, 1, 9.2
  anyatra tu kṛtaḥ kāntāyase khalve bhavet koṭiguṇo rasaḥ //Context
RKDh, 1, 1, 20.2
  kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ //Context
RKDh, 1, 1, 22.2
  mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam //Context
RKDh, 1, 1, 24.1
  tayostu kṣipeddaṇḍaṃ tanmadhye rasapoṭalīm /Context
RKDh, 1, 1, 26.1
  tayostu nikṣipeddaṇḍaṃ tanmadhye rasapoṭalīm /Context
RKDh, 1, 1, 27.2
  rasapoṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi //Context
RKDh, 1, 1, 34.1
  rasopari śarāvaṃ ca saṃdhilepaṃ dṛḍhaṃ mṛdā /Context
RKDh, 1, 1, 35.2
  yāmaikena tamuttārya kartavyaḥ śītalo rasaḥ //Context
RKDh, 1, 1, 40.2
  svāṅgaśītaṃ tato jñātvā rasatantravicakṣaṇaḥ //Context
RKDh, 1, 1, 44.1
  vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām /Context
RKDh, 1, 1, 54.2
  iha rasakarpūrakriyāyāṃ jalam uparisthālyāṃ na deyaṃ rasasya yathārūpasyaiva tatra pātanāt /Context
RKDh, 1, 1, 54.3
  adhastiryakpātanayantre tu rasasaṃskāreṣu vakṣyamāṇe /Context
RKDh, 1, 1, 59.3
  atha dhātūpadhāturasoparasasattvatailādipātanārthaṃ yantrāṇyucyante siddhasāraṃ garbhasāraṃ paramānandamūrtijam /Context
RKDh, 1, 1, 67.5
  mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam /Context
RKDh, 1, 1, 71.6
  sthālyāṃ tatprāntastharasaiścyutaiḥ syātkaruṇākaram //Context
RKDh, 1, 1, 76.1
  atha rasajāraṇārthaṃ yantrāṇyucyante /Context
RKDh, 1, 1, 82.2
  no previewContext
RKDh, 1, 1, 83.1
  rasagarbhāṃ gūḍhavaktrāṃ mṛdvastrāṃgulaghanāvṛtām /Context
RKDh, 1, 1, 86.3
  pacyate rasagolādyaṃ vālukāyantramīritam /Context
RKDh, 1, 1, 87.1
  athavāntaḥ kṛtarasālepatāmrapātramukhasya ca /Context
RKDh, 1, 1, 89.2
  rasādipūrṇajaṭharāṃ kācakūpīṃ tu vinyaset //Context
RKDh, 1, 1, 101.2
  pālikā yantramuddiṣṭaṃ rasatantravicakṣaṇaiḥ //Context
RKDh, 1, 1, 103.1
  tatrāhuḥ etacca dīpāgni ghaṭikāmātreṇa kṛṣṇarasabhasmakaraṇe /Context
RKDh, 1, 1, 104.1
  jāraṇārthaṃ rasasyoktaṃ gandhādīnām aśeṣataḥ /Context
RKDh, 1, 1, 105.1
  viḍaṃ dattvā tadupari kṣipedvā jambhajaṃ rasam /Context
RKDh, 1, 1, 115.2
  ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ /Context
RKDh, 1, 1, 123.1
  rasaścarati vegena drutaṃ garbhe dravanti ca /Context
RKDh, 1, 1, 125.2
  dhūpayantramidaṃ proktaṃ jāraṇādrasasādhane //Context
RKDh, 1, 1, 132.1
  rodhayedatha yatnena rasagarbhaghaṭīmukham /Context
RKDh, 1, 1, 132.2
  tato rasaghaṭasyādho vahniṃ prajvālayed bhṛśam //Context
RKDh, 1, 1, 134.1
  kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute /Context
RKDh, 1, 1, 135.2
  adhastād rasakumbhasya jvālayettīvrapāvakam //Context
RKDh, 1, 1, 139.1
  nimnagāyāṃ rasaṃ kṣiptvā melayedanayor mukham /Context
RKDh, 1, 1, 141.2
  rasajñaiḥ kīrtitamidam ūrdhvapātanayantrakam //Context
RKDh, 1, 1, 148.1
  adhaḥsthālyāṃ rasaṃ kṣiptvā nidadhyāttanmukhopari /Context
RKDh, 1, 1, 148.5
  svāṃgaśītaṃ tato yantrād gṛhṇīyādrasam uttamam /Context
RKDh, 1, 1, 148.7
  jalapūritabhājanamadhyagate ghaṭakharparake vinidhāya rasam /Context
RKDh, 1, 1, 150.2
  samākhyātaṃ rasācāryai rasasiddhapradāyakam //Context
RKDh, 1, 1, 150.2
  samākhyātaṃ rasācāryai rasasiddhapradāyakam //Context
RKDh, 1, 1, 155.2
  mṛdaṃgayantrakamidaṃ rasajñaiḥ parikīrtitam //Context
RKDh, 1, 1, 156.1
  nirmātuṃ kṛtrimaṃ mlecchaṃ rasatantravicakṣaṇaiḥ /Context
RKDh, 1, 1, 164.1
  bāṣpena svedanaṃ yasmād rasatantraviśāradaiḥ /Context
RKDh, 1, 1, 178.1
  śoṣayitvā rasaṃ kṣiptvā tatkalkaiḥ saṃdhimudraṇā /Context
RKDh, 1, 1, 180.2
  mardayetkalpayenmūṣāṃ vajrākhyāṃ rasabandhane //Context
RKDh, 1, 1, 208.2
  kukkuṭāṇḍarasenāpi mṛttikānyā vimarditā //Context
RKDh, 1, 1, 210.1
  paṭūni pañca nimbūkarasaiḥ saṃmardayenmṛdam /Context
RKDh, 1, 1, 235.2
  mūṣāṃ viracayetsatyaṃ rasasya nigaḍo bhavet //Context
RKDh, 1, 1, 241.2
  ūrdhvādho lavaṇaṃ dattvā mūṣāmadhye rasaṃ kṣipet //Context
RKDh, 1, 1, 265.2
  rasādipiṣṭiṃ kṣipya mudrāṃ kuryāt prayatnataḥ //Context
RKDh, 1, 2, 4.2
  sadvārā culhikā koṣṭhī rasajñeṣu iyaṃ matā //Context
RKDh, 1, 2, 25.3
  puṭaṃ tu bhāvanāṃ vinā nāstīti auṣadhīnāṃ rasairyāvat kardamābho bhavedrasaḥ /Context
RKDh, 1, 2, 25.3
  puṭaṃ tu bhāvanāṃ vinā nāstīti auṣadhīnāṃ rasairyāvat kardamābho bhavedrasaḥ /Context
RKDh, 1, 2, 26.8
  rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam /Context
RKDh, 1, 2, 32.2
  tadgovarapuṭaṃ proktaṃ rasabhasmaprasiddhaye //Context
RKDh, 1, 2, 39.1
  vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām /Context
RKDh, 1, 2, 41.3
  sthūlabhāṇḍaṃ tuṣāpūrṇaṃ madhye mūṣāṃ rasānvitām /Context
RKDh, 1, 2, 43.3
  dvitīyādipuṭe punargandhaṃ dattvā nimbūrasena mardayitvā kukkuṭapuṭaṃ dadyāt /Context