Fundstellen

RRÅ, R.kh., 1, 27.1
  nāgo vaṅgo malo vahniścāṃcalyaṃ ca viṣaṃ giriḥ /Kontext
RRÅ, R.kh., 1, 28.1
  gaṇḍastanau nāgātkuṣṭhaṃ vaṅgādrujā malāt /Kontext
RRÅ, R.kh., 2, 5.2
  viśālāṅkolacūrṇena vaṅgadoṣaṃ vināśayet //Kontext
RRÅ, R.kh., 2, 32.2
  dattvā tena punar mardyaṃ hiṃgu vaṅgaraseśvaram //Kontext
RRÅ, R.kh., 8, 1.1
  svarṇaṃ tāraṃ tāmraṃ nāgaṃ vaṅgaṃ kāntaṃ ca tīkṣṇakam /Kontext
RRÅ, R.kh., 8, 10.2
  tālena vaṅgaṃ trividhaṃ ca lauhaṃ nārīpayo hanti ca hiṃgulena //Kontext
RRÅ, R.kh., 8, 73.1
  pākahīnau nāgavaṃgau kuṣṭhagulmarujākarau /Kontext
RRÅ, R.kh., 8, 92.2
  kṛtakalkena saṃlipya vaṃgapatrāṇi mārayet //Kontext
RRÅ, R.kh., 8, 93.1
  nāgavacchodhayed vaṅgaṃ tadvadaśvatthaciṃcayoḥ /Kontext
RRÅ, R.kh., 8, 96.1
  vaṅgapādena sūtena vaṅgapatrāṇi lepayet /Kontext
RRÅ, R.kh., 8, 96.1
  vaṅgapādena sūtena vaṅgapatrāṇi lepayet /Kontext
RRÅ, R.kh., 8, 97.1
  piṣṭvā tatpiṇḍamadhye tu vaṅgapatrāṇi lepayet /Kontext
RRÅ, R.kh., 8, 98.1
  sūtaliptaṃ vaṅgapatraṃ golake samalepitam /Kontext
RRÅ, R.kh., 8, 100.2
  satiktalavaṇaṃ vaṅgaṃ pāṇḍughnaṃ krimimehajit //Kontext
RRÅ, V.kh., 1, 60.2
  paścime vaṅgakāntau ca uttare tīkṣṇamuṇḍake //Kontext
RRÅ, V.kh., 10, 28.1
  cūrṇāccaturguṇaṃ vaṅgaṃ dvaṃdvamelāpakaṃ dhamet /Kontext
RRÅ, V.kh., 10, 30.1
  tāpyena mārayed baṃgaṃ yathā tālena māritam /Kontext
RRÅ, V.kh., 10, 33.1
  baṃgaṃ śvetābhrasattvaṃ ca tāramākṣikasattvakam /Kontext
RRÅ, V.kh., 10, 45.1
  nāgaṃ vaṅgaṃ mṛtaṃ tulyamamlena ca vaṭīkṛtam /Kontext
RRÅ, V.kh., 13, 42.2
  śvetābhrabaṃgayoścūrṇaṃ pratibhāgaṃ vimiśrayet //Kontext
RRÅ, V.kh., 13, 92.2
  tārābhraṃ baṃgatālābhyāṃ tālavatsarvasattvakam //Kontext
RRÅ, V.kh., 13, 93.2
  śvetābhrakasya sattvaṃ tu vaṅgacūrṇaṃ samaṃ samam //Kontext
RRÅ, V.kh., 13, 96.1
  baṃgaṃ śvetābhrasattvaṃ ca cūrṇitaṃ tatra nikṣipet /Kontext
RRÅ, V.kh., 13, 98.1
  piṣṭvā tad golakaṃ peṣyamabhrāṃśairvaṅgapatrakaiḥ /Kontext
RRÅ, V.kh., 13, 102.2
  tārakarmaṇi baṃgaṃ vā śatavārāṇi secayet //Kontext
RRÅ, V.kh., 14, 93.1
  mṛtabaṃgaṃ tālasattvaṃ samaṃ cūrṇaṃ prakalpayet /Kontext
RRÅ, V.kh., 14, 97.1
  cūrṇatulyaṃ baṃgacūrṇaṃ sarvamekatra taṃ dhamet /Kontext
RRÅ, V.kh., 14, 102.1
  baṃgaṃ śvetābhrasattvaṃ ca pratyekaṃ daśabhāgakam /Kontext
RRÅ, V.kh., 15, 112.1
  nāgavajjārayed baṃgaṃ ṣaṭtriṃśaguṇitaṃ kramāt /Kontext
RRÅ, V.kh., 18, 82.0
  drute baṃge tu tattāraṃ bhavetkuṃdendusannibham //Kontext
RRÅ, V.kh., 18, 84.2
  anena lakṣabhāgena baṃgastambho bhaved dṛḍhaḥ //Kontext
RRÅ, V.kh., 19, 71.2
  ḍhālayetsnukpayomadhye tadvaṅgaṃ jāyate śubham /Kontext
RRÅ, V.kh., 19, 71.3
  bhāvayed rajanīmadhye tadbaṃgaṃ jāyate śubham //Kontext
RRÅ, V.kh., 19, 74.2
  drāvitaṃ ca punarḍhālyaṃ nṛmūtre vaṅgatāṃ vrajet //Kontext
RRÅ, V.kh., 20, 73.1
  nāgaṃ baṃgaṃ tīkṣṇasāraṃ tāraṃ ca kramaśa uttaram /Kontext
RRÅ, V.kh., 20, 76.2
  tadvāpaṃ drutabaṃgasya ruddhvā ruddhvā trivārakam //Kontext
RRÅ, V.kh., 20, 93.2
  piṣṭvā tatkalkavāpena drutaṃ baṃgaṃ dṛḍhaṃ bhavet //Kontext
RRÅ, V.kh., 20, 103.1
  mukhaṃ tasya bhavettīvraṃ śuddhaṃ baṃgaṃ dravatyalam /Kontext
RRÅ, V.kh., 20, 104.1
  jīrṇe śataguṇe vaṅge tataratāmrasya dāpayet /Kontext
RRÅ, V.kh., 20, 120.2
  taṃ vāhayed drute baṃge yāvacchataguṇaṃ dhaman //Kontext
RRÅ, V.kh., 20, 121.1
  tataḥ śataguṇaṃ baṃgaṃ tasyaivopari vāhayet /Kontext
RRÅ, V.kh., 20, 122.2
  mūṣāgarbhe lipettena tadbaṃgaṃ tatra nikṣipet //Kontext
RRÅ, V.kh., 20, 124.1
  drute baṃge vinikṣiptaṃ yāvatsaṃkhyā na saṃśayaḥ /Kontext
RRÅ, V.kh., 20, 133.2
  akṣayā kāmadhenuśca vaṅgastambhanakāriṇī //Kontext
RRÅ, V.kh., 3, 106.1
  drāvite nāgavaṅge ca pacettadvadviśuddhaye /Kontext
RRÅ, V.kh., 3, 115.1
  lohapātre drute vaṅge pādāṃśaṃ tālakaṃ kṣipet /Kontext
RRÅ, V.kh., 4, 63.3
  tīkṣṇaṃ śulbaṃ nāgavaṅgau drutaṃ nāgaṃ tu tutthakam /Kontext
RRÅ, V.kh., 4, 67.2
  vaṅganāgasamaṃ kāntamathavā tāmranāgakam //Kontext
RRÅ, V.kh., 4, 118.2
  śulbaṃ nāgaṃ vaṅgaghoṣaṃ yatheṣṭaikaṃ vicūrṇayet //Kontext
RRÅ, V.kh., 4, 120.2
  śulbasya bhāgatritayamekaikaṃ nāgavaṅgayoḥ //Kontext
RRÅ, V.kh., 4, 131.1
  tīkṣṇaṃ śulbaṃ nāgavaṅgaṃ mṛtaṃ nāgaṃ tu tutthakam /Kontext
RRÅ, V.kh., 4, 135.2
  vaṅgaṃ nāgaṃ samaṃ kāntamathavā tāmranāgakam //Kontext
RRÅ, V.kh., 6, 97.1
  anena kramayogena vaṅgaṃ nirvāpya ṣaḍguṇam /Kontext
RRÅ, V.kh., 7, 3.1
  svarṇanāgārkakāntaṃ ca tīkṣṇaṃ vaṅgaṃ ca rūpyakam /Kontext
RRÅ, V.kh., 7, 97.1
  kṛṣṇābhrasattvaṃ vaṅgaṃ ca dvaṃdvaṃ melāpayed drutam /Kontext
RRÅ, V.kh., 8, 1.2
  takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet //Kontext
RRÅ, V.kh., 8, 2.1
  athavā vaṅgacūrṇaṃ tu māṣairbhallātajaiḥ phalaiḥ /Kontext
RRÅ, V.kh., 8, 4.2
  tadvaṅgaṃ malanirmuktaṃ stambhakarmaṇi yojayet //Kontext
RRÅ, V.kh., 8, 5.1
  tīkṣṇapāṣāṇasattvaṃ ca drutavaṅge drutaṃ kṣipet /Kontext
RRÅ, V.kh., 8, 7.2
  drute vaṅge pradātavyaṃ prativāpaṃ ca secayet //Kontext
RRÅ, V.kh., 8, 9.2
  snuhīkṣīrairdinaṃ mardyaṃ śvetavaṅgasya patrakam //Kontext
RRÅ, V.kh., 8, 11.2
  tad vaṅgaṃ jāyate tāraṃ śaṃkhakundendusannibham //Kontext
RRÅ, V.kh., 8, 13.1
  nāgaṃ vaṅgaṃ samaṃ drāvyaṃ taccūrṇaṃ palapañcakam /Kontext
RRÅ, V.kh., 8, 14.2
  bhavetṣaṣṭipuṭaiḥ siddhaṃ vaṅgastambhakaraṃ param //Kontext
RRÅ, V.kh., 8, 18.0
  datte vāratrayaṃ vaṅge tāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 8, 20.1
  kṣāratrayasya cūrṇaṃ tu tatpṛṣṭhe vaṅgacūrṇakam /Kontext
RRÅ, V.kh., 8, 25.1
  taccūrṇaṃ ṣoḍaśāṃśena drute vaṅge pradāpayet /Kontext
RRÅ, V.kh., 8, 26.2
  tadvāpaṃ ṣoḍaśāṃśena drute vaṅge pradāpayet //Kontext
RRÅ, V.kh., 8, 28.1
  tena kalkena vaṅgasya patrāṇi parilepayet /Kontext
RRÅ, V.kh., 8, 31.2
  dinānte tatsamuddhṛtya drute vaṅge pradāpayet //Kontext
RRÅ, V.kh., 8, 38.1
  idameva sahasrāṃśaṃ drute vaṅge vinikṣipet /Kontext
RRÅ, V.kh., 8, 38.2
  tad vaṅgaṃ jāyate tāraṃ vaṅgastambhaṃ śivoditam //Kontext
RRÅ, V.kh., 8, 38.2
  tad vaṅgaṃ jāyate tāraṃ vaṅgastambhaṃ śivoditam //Kontext
RRÅ, V.kh., 8, 41.1
  anena śatamāṃśena drutaṃ vaṅgaṃ ca vedhayet /Kontext
RRÅ, V.kh., 8, 43.1
  tatkhoṭaṃ tāravaṅgaṃ ca sattvaṃ śvetābhrajaṃ samam /Kontext
RRÅ, V.kh., 8, 49.1
  anena ṣoḍaśāṃśena drutaṃ vaṅgaṃ tu vedhayet /Kontext
RRÅ, V.kh., 8, 50.1
  ṣoḍaśāṃśena yaddattaṃ vaṅgaṃ tasyāparo vidhiḥ /Kontext
RRÅ, V.kh., 8, 56.2
  lakṣāṃśenaiva tenaiva vaṅgavedhaṃ pradāpayet /Kontext
RRÅ, V.kh., 8, 59.2
  vaṅgaṃ śvetābhrasattvaṃ ca dvaṃdvamelāpasaṃyutam //Kontext
RRÅ, V.kh., 8, 66.2
  vaṅgaṃ tāraṃ ca vaikrāṃtaṃ kadambaṃ nāgameva ca //Kontext
RRÅ, V.kh., 8, 74.3
  athavā drāvitaṃ vaṅgaṃ tāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 8, 75.1
  tāravanmārayed vaṅgaṃ tena tāmraṃ tu vedhayet /Kontext
RRÅ, V.kh., 8, 79.2
  etatsūtaṃ mṛtaṃ vaṅgaṃ śvetābhrasattvaṭaṅkaṇam //Kontext
RRÅ, V.kh., 8, 85.1
  tanmṛtaṃ vaṅgatārārkaiḥ krameṇāveṣṭayetsamaiḥ /Kontext
RRÅ, V.kh., 8, 106.1
  tāraṃ baṃgaṃ tathā kāṃsyaṃ samaṃ drāvyaṃ saṭaṅkaṇam /Kontext
RRÅ, V.kh., 8, 111.1
  tattulyaṃ śuddhatāraṃ ca mṛtotthaṃ baṃgabhasmakam /Kontext
RRÅ, V.kh., 8, 113.1
  śuddhasūtaṃ mṛtaṃ baṃgaṃ śvetābhraṃ ṭaṃkaṇaṃ samam /Kontext
RRÅ, V.kh., 8, 144.1
  abhinavasukhasādhyaiḥ sādhane yuktigarbhairgaditamiha susiddhaṃ stambhanaṃ śuddhabaṃge /Kontext
RRÅ, V.kh., 9, 30.1
  nāgabaṃgārkakeṣvekaṃ yathālābhaṃ palārdhakam /Kontext
RRÅ, V.kh., 9, 114.1
  nāgasthāne yadā baṃgaṃ pūrvavatkramayogataḥ /Kontext