References

RRS, 11, 21.0
  yogikau nāgavaṅgau dvau tau jāḍyādhmānakuṣṭhadau //Context
RRS, 11, 22.2
  bhūmijā girijā vārjās te ca dve nāgavaṅgajau //Context
RRS, 11, 25.2
  vārijā vātasaṃghātaṃ doṣāḍhyaṃ nāgavaṅgayoḥ //Context
RRS, 11, 37.2
  vaṅganāgau parityajya śuddho bhavati sūtakaḥ //Context
RRS, 11, 105.1
  rasabhāgaṃ catuṣkaṃ ca vaṅgabhāgaṃ ca pañcamam /Context
RRS, 2, 136.2
  vaṅgavaddravate vahnau capalastena kīrtitaḥ //Context
RRS, 2, 153.2
  vaṅgābhaṃ patitaṃ sattvaṃ samādāya niyojayet /Context
RRS, 2, 156.3
  sattvaṃ vaṅgākṛtiṃ grāhyaṃ rasakasya manoharam //Context
RRS, 5, 1.1
  śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṃgābhidhānam /Context
RRS, 5, 24.1
  śrīrāmapādukānyastaṃ vaṃgaṃ yadrūpyatāṃ gatam /Context
RRS, 5, 78.1
  aṅgakṣayā ca vaṅgaṃ ca pogarasyābhidhātrayam /Context
RRS, 5, 153.1
  khurakaṃ miśrakaṃ ceti dvividhaṃ vaṃgamucyate /Context
RRS, 5, 154.2
  niḥśabdaṃ khuravaṃgaṃ syāt miśrakaṃ śyāmaśubhrakam //Context
RRS, 5, 155.1
  vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣad vātaprakopanam /Context
RRS, 5, 156.2
  viśudhyati trivāreṇa khuravaṃgaṃ na saṃśayaḥ //Context
RRS, 5, 157.2
  kaṭphalāṃbugataṃ vaṃgaṃ dvitīyaṃ pariśudhyati //Context
RRS, 5, 158.1
  śudhyati nāgo vaṃgo ghoṣo ravirātape'pi munisaṃkhyaiḥ /Context
RRS, 5, 159.1
  satālenārkadugdhena liptvā vaṃgadalāni ca /Context
RRS, 5, 160.1
  pradrāvya kharpare vaṃgaṃ ṣoḍaśāṃśaṃ rasaṃ kṣipet /Context
RRS, 5, 161.1
  palāśadravayuktena vaṃgapatraṃ pralepayet /Context
RRS, 5, 162.1
  bhallātatailasaṃliptaṃ vaṃgaṃ vastreṇa veṣṭitam /Context
RRS, 5, 163.1
  vaṃgabhasmasamaṃ kāntaṃ vyomabhasma ca tatsamam /Context
RRS, 5, 168.1
  caturbhir vallakaistulyaṃ ramyaṃ vaṃgarasāyanam /Context
RRS, 8, 46.0
  itthaṃ hi capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ //Context
RRS, 8, 64.2
  tanmūrchanaṃ hi vaṅgāhibhujakañcukanāśanam //Context
RRS, 8, 67.2
  niryātanaṃ pātanasaṃjñam uktaṃ vaṅgāhisamparkajakañcukaghnam //Context
RRS, 9, 72.2
  tārārthaṃ tārapattrāṇi mṛtavaṅgena dhūpayet //Context