References

ÅK, 1, 25, 41.2
  muktavaṅgaṃ hi tattāmraṃ ghoṣākṛṣṭamudāhṛtam //Context
ÅK, 1, 25, 54.2
  itthaṃ hi capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ //Context
ÅK, 1, 25, 76.2
  nāgaṃ vā vaṅgaṃ vā pradrāvya niṣecayecchataṃ vārān //Context
ÅK, 1, 25, 86.3
  niryāpanaṃ pātanasaṃjñayoktaṃ vaṅgāhisaṃparkajakañcukaghnam //Context
ÅK, 1, 26, 83.1
  tārārthaṃ tārapatrāṇi mṛtavaṅgena dhūpayet /Context
ÅK, 2, 1, 66.1
  śvetābhravaṅgayoścūrṇaṃ pratibhāgaṃ vimiśrayet /Context
ÅK, 2, 1, 197.2
  ravimayaḥ sīsātmā vaṅgarūpadhṛk //Context
ÅK, 2, 1, 203.1
  vaṅgastambhe nāgarāje krame vātīva śasyate /Context