Fundstellen

BhPr, 1, 8, 27.2
  śothaṃ kṛmiṃ śūlamapākaroti prāhuḥ pare bṛṃhaṇam alpametam //Kontext
BhPr, 2, 3, 69.2
  śothaṃ kṛmīñśūlamapākaroti prāhurbudhā bṛṃhaṇam alpametat //Kontext
RājNigh, 13, 217.1
  siddhāḥ pāradam abhrakaṃ ca vividhān dhātūṃś ca lohāni ca prāhuḥ kiṃca maṇīnapīha sakalān saṃskārataḥ siddhidān /Kontext
RCint, 3, 213.2
  hemacandrādayaḥ prāhuḥ kukkuṭānapi varjayet //Kontext
RCint, 6, 16.2
  prakṣepaṃ prāha tattvajñaḥ siddho nāgārjunastataḥ //Kontext
RCūM, 12, 28.2
  bhairavastu punaḥ prāha doṣo doṣe'sti sarvathā //Kontext
RCūM, 14, 14.2
  mūlībhirmadhyamaṃ prāhurnikṛṣṭaṃ gandhakādibhiḥ //Kontext
RCūM, 15, 32.2
  sa hi siddhikaraṃ prāha guṇakāri ca bhāskaraḥ //Kontext
RCūM, 5, 87.2
  svedanaṃ yantramityetatprāhuranye manīṣiṇaḥ //Kontext
RKDh, 1, 1, 127.2
  svedanīyantramityanye prāhuścedaṃ manīṣiṇaḥ //Kontext
RKDh, 1, 1, 130.2
  svedanaṃ yantramityetat prāhuranye manīṣiṇaḥ //Kontext
RKDh, 1, 2, 26.1
  rasapaddhatiṭīkākārastu prāha /Kontext
RRS, 5, 13.2
  mūlībhirmadhyamaṃ prāhuḥ kaniṣṭhaṃ gandhakādibhiḥ /Kontext
RRS, 9, 75.2
  svedanīyantramityanye prāhuścedaṃ manīṣiṇaḥ //Kontext