References

RArṇ, 14, 19.2
  kārayedguṭikāṃ divyāṃ badarāsthipramāṇataḥ //Context
RArṇ, 14, 48.1
  badarāsthipramāṇena kārayedguṭikāṃ budhaḥ /Context
RArṇ, 14, 152.2
  guñjāṭaṅkaṇakācaṃ ca karkaṭāsthi snuhīpayaḥ //Context
RArṇ, 15, 126.1
  brahmavṛkṣasya bījāni kārpāsāsthi vibhītakam /Context
RArṇ, 15, 181.1
  vākucī brahmabījāni karkaṭāsthīni sundari /Context
RArṇ, 15, 195.2
  saindhavābhraṃ kulīrāsthi ṭaṅkaṇaṃ jvālinīrasaḥ //Context
RArṇ, 17, 139.1
  nāgāsthibhasmakalkena mūṣāṃ liptvā vicakṣaṇaḥ /Context
RArṇ, 6, 81.1
  meṣaśṛṅgaṃ bhujaṅgāsthi kūrmapṛṣṭhaṃ śilājatu /Context
RArṇ, 6, 90.2
  ciñcāsthi meṣaśṛṅgaṃ ca strīrajaḥparipeṣitam /Context
RArṇ, 6, 102.1
  aśvatthabadarībhiṇḍīmākṣīkaṃ karkaṭāsthi ca /Context
RArṇ, 6, 104.1
  bālā cātibalā caiva gandhakaṃ karkaṭāsthi ca /Context
RArṇ, 7, 112.1
  mahiṣasyāsthicūrṇena vāpāttanmūtrasecanāt /Context
RArṇ, 7, 112.2
  vaṅgaṃ śuddhaṃ bhavettadvat nāgo nāgāsthimūtrataḥ //Context
RArṇ, 7, 121.1
  maṇḍūkāsthivasāṭaṅkahayalālendragopakaiḥ /Context
RArṇ, 7, 132.1
  cūrṇitaṃ devi kūrmāsthi meṣaśṛṅgaṃ śilājatu /Context
RArṇ, 8, 32.1
  lāṅgalī cāmarīkeśaṃ kārpāsāsthikulatthakam /Context