Fundstellen

RCint, 8, 165.2
  tāvaddahenna yāvannīlo'gnirdṛśyate suciram //Kontext
RCūM, 14, 203.2
  tena tailena saṃklinnāḥ pāṣāṇā ye kūpe prakṣālitāḥ kṣiptā jvalanti niśi te ciram //Kontext
RKDh, 1, 1, 169.1
  jale ciraṃ śīrṇamṛttikā gāram /Kontext
RPSudh, 4, 76.1
  piṇḍīkṛtaṃ lohapātre chāyāyāṃ sthāpayecciram /Kontext
RRĂ…, V.kh., 17, 54.2
  dhāmitaṃ dravamāyāti ciraṃ tiṣṭhati sūtavat //Kontext
RRS, 5, 17.2
  prativāpena kanakaṃ suciraṃ tiṣṭhati drutam //Kontext