Fundstellen

RCint, 2, 19.1
  anena yantradvitayena bhūri hemābhrasattvādyapi jārayanti /Kontext
RCint, 3, 91.1
  vinaikam abhrasattvaṃ nānyo rasapakṣakartanasamarthaḥ /Kontext
RCint, 3, 96.1
  truṭiśo dattvā mṛditaṃ soṣṇe khalve'bhrasattvahemādi /Kontext
RCint, 3, 183.2
  nīrujaṃ saṃvatsaramayanaṃ vā pariśodhitaiḥ śṛṅgārābhralakṣmīvilāsādyabhrasattvapradhānaprayogair iti //Kontext
RCint, 3, 190.1
  mṛtābhraṃ bhakṣayenmāsam ekam ādau vicakṣaṇaḥ /Kontext
RCint, 3, 195.1
  tīkṣṇābhrakāntamāṣaikaṃ prāyo mātreti kīrtitā /Kontext
RCint, 4, 3.2
  vajrasaṃjñaṃ hi tadyojyamabhraṃ sarvatra netarat //Kontext
RCint, 4, 5.1
  tataḥ kṛṣṇaṃ samādāyetyanena kṛṣṇatvasāmānyād vajrakṛṣṇābhrayor grahaṇam /Kontext
RCint, 4, 10.1
  samagandhamabhrasattvaṃ saṭaṅkaṇaṃ śūkamūṣayā dhmātam /Kontext
RCint, 4, 16.1
  vajrābhraṃ ca dhamedvahnau tataḥ kṣīre vinikṣipet /Kontext
RCint, 4, 21.1
  abhraṃ ṭaṅkaṇasampiṣṭaṃ sthālyāṃ mṛdayasoḥ pacet /Kontext
RCint, 4, 28.2
  ekamekaṃ puṭaṃ dadyādabhrasyaivaṃ mṛtirbhavet //Kontext
RCint, 4, 30.2
  rambhādbhirabhraṃ lavaṇena piṣṭvā cakrīkṛtaṃ ṭaṅkaṇamadhyavarti /Kontext
RCint, 4, 31.1
  tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet /Kontext
RCint, 4, 31.2
  ghṛte jīrṇe tadabhraṃ tu sarvakāryeṣu yojayet //Kontext
RCint, 4, 32.2
  goghṛtasya palānyaṣṭau mṛtābhrasya palān daśa //Kontext
RCint, 6, 40.1
  vastutastu prāśastyāya rasayogo rasābhrayogaśca /Kontext
RCint, 8, 158.1
  athavā vaktavyavidhisaṃskṛtakṛṣṇābhracūrṇam ādāya /Kontext
RCint, 8, 161.1
  kṛṣṇābhram bhekavapur vajrākhyaṃ caikapatrakaṃ kṛtvā /Kontext
RCint, 8, 204.1
  palaṃ kṛṣṇābhracūrṇasya tadardhau rasagandhakau /Kontext
RCint, 8, 242.1
  śuddhaṃ kṛṣṇābhracūrṇaṃ dvipalaparimitaṃ śāṇamānaṃ yadanyat /Kontext
RCint, 8, 269.1
  rasagandhakalauhābhraṃ samaṃ sūtāṅghri hema ca /Kontext