References

RRS, 10, 48.1
  lohāderapunarbhāvo guṇādhikyaṃ tato 'gratā /Context
RRS, 10, 49.2
  jāritādapi sūtendrāllohānām adhiko guṇaḥ //Context
RRS, 10, 50.2
  cūrṇatvāddhi guṇāvāptistathā loheṣu niścitam //Context
RRS, 10, 54.3
  etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam //Context
RRS, 11, 33.2
  mardanākhyaṃ hi yatkarma tatsūtaguṇakṛd bhavet //Context
RRS, 11, 67.2
  bhāvito dhātumūlādyair ābhāso guṇavaikṛteḥ //Context
RRS, 11, 84.2
  dehe ca lohe ca niyojanīyaḥ śivādṛte ko 'sya guṇān pravakti //Context
RRS, 2, 10.2
  tathāpi kṛṣṇavarṇābhraṃ koṭikoṭiguṇādhikam //Context
RRS, 2, 41.2
  sattvābhrātkiṃcidaparaṃ nirvikāraṃ guṇādhikam //Context
RRS, 2, 49.2
  evaṃ saṃśodhitaṃ vyomasattvaṃ sarvaguṇottaram /Context
RRS, 2, 54.2
  dīptāgnikṛt pavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī //Context
RRS, 2, 76.2
  pāṣāṇabahalaḥ proktastārākhyo 'lpaguṇātmakaḥ //Context
RRS, 2, 77.2
  durmelalohadvayamelanaś ca guṇottaraḥ sarvarasāyanāgryaḥ //Context
RRS, 2, 91.2
  tṛtīyo bheṣaje teṣu pūrvapūrvo guṇottaraḥ //Context
RRS, 2, 102.3
  sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ //Context
RRS, 2, 109.1
  rasoparasasūtendraratnaloheṣu ye guṇāḥ /Context
RRS, 2, 121.1
  dravyaṃ viṣayutaṃ yattaddravyādhikaguṇaṃ bhavet /Context
RRS, 2, 121.2
  hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā //Context
RRS, 3, 11.2
  ye guṇāḥ pārade proktāste caivātra bhavantviti //Context
RRS, 3, 48.3
  pāṣāṇagairikaṃ cānyatpūrvasmādalpakaṃ guṇaiḥ //Context
RRS, 3, 72.2
  strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam //Context
RRS, 3, 93.2
  uttaroktaguṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā //Context
RRS, 3, 131.1
  pūrvaṃ pūrvaṃ guṇaiḥ śreṣṭhaḥ kāravallīphale kṣipet /Context
RRS, 3, 148.0
  prathamo 'lpaguṇastatra carmāraḥ sa nigadyate //Context
RRS, 3, 151.0
  etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ //Context
RRS, 4, 33.1
  āyuḥpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanam sakalāmayaghnam /Context
RRS, 4, 33.2
  sūtendrabandhavadhasadguṇakṛtpradīpanaṃ mṛtyuṃjayaṃ tadamṛtopamameva vajram //Context
RRS, 4, 47.2
  pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo 'pyuktarasai raso 'yamuditaḥ ṣāḍguṇyasaṃsiddhaye //Context
RRS, 5, 4.1
  brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu /Context
RRS, 5, 21.2
  rajataṃ pūrvapūrvaṃ hi svaguṇairuttarottaram //Context
RRS, 5, 44.2
  nirvikāraṃ guṇaśreṣṭhaṃ tāmraṃ nepālamucyate //Context
RRS, 5, 100.2
  lakṣottaraguṇaṃ sarvaṃ lohaṃ syāduttarottaram /Context
RRS, 5, 100.3
  kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram //Context
RRS, 5, 100.3
  kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram //Context
RRS, 5, 148.2
  tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇān /Context
RRS, 5, 148.2
  tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇān /Context
RRS, 5, 152.1
  ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake /Context
RRS, 5, 152.1
  ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake /Context
RRS, 5, 153.2
  khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam //Context
RRS, 7, 10.2
  vaiṇavībhiḥ śalākābhirnirmitā grathitā guṇaiḥ /Context
RRS, 8, 99.2
  guṇaprabhāvajanakau śīghravyāptikarau tathā //Context
RRS, 9, 87.3
  kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ //Context