Fundstellen

BhPr, 1, 8, 10.2
  svādu tiktaṃ ca tuvaraṃ pāke ca svādu picchilam //Kontext
BhPr, 1, 8, 33.2
  yasadaṃ tuvaraṃ tiktaṃ śītalaṃ kaphapittahṛt /Kontext
BhPr, 1, 8, 41.1
  lohaṃ tiktaṃ saraṃ śītaṃ madhuraṃ tuvaraṃ guru /Kontext
BhPr, 1, 8, 111.1
  gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ /Kontext
BhPr, 1, 8, 146.1
  gairikadvitayaṃ snigdhaṃ madhuraṃ tuvaraṃ himam /Kontext
BhPr, 1, 8, 152.1
  kāśīśamamlamuṣṇaṃ ca tiktaṃ ca tuvaraṃ tathā /Kontext
BhPr, 2, 3, 18.2
  svādu tiktaṃ ca tuvaraṃ pāke ca svādu picchilam //Kontext
BhPr, 2, 3, 207.0
  gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ //Kontext
BhPr, 2, 3, 249.1
  maṇayo vīryataḥ śītā madhurāstuvarā rasāt /Kontext
KaiNigh, 2, 33.2
  gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ //Kontext
KaiNigh, 2, 36.2
  mākṣikastuvarastikto madhurāmlo laghuḥ kaṭuḥ //Kontext
KaiNigh, 2, 51.1
  gairiko madhuraḥ snigdho viśadastuvaro himaḥ /Kontext
MPālNigh, 4, 12.2
  jasadaṃ tuvaraṃ tiktaṃ śītalaṃ kaphapittahṛt /Kontext
MPālNigh, 4, 23.2
  mākṣikaṃ tuvaraṃ vṛṣyaṃ svaryaṃ laghu rasāyanam //Kontext
RCūM, 14, 38.1
  rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rucyam /Kontext
RRS, 5, 27.1
  rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rūpyam /Kontext