References

ÅK, 1, 25, 75.1
  sa āvāpaḥ pratīvāpastadevācchādanaṃ matam /Context
RArṇ, 17, 113.2
  śuktikambusurāvāpaṃ candrārkaṃ mṛdu jāyate //Context
RArṇ, 17, 127.2
  mākṣikena kṛtāvāpaṃ śatāṃśena tu varṇakṛt //Context
RArṇ, 17, 129.2
  āvāpājjāyate śvetaṃ kanakaṃ ravisaṃnibham //Context
RArṇ, 7, 120.2
  āvāpāt kurute devi kanakaṃ jalasaṃnibham //Context
RArṇ, 7, 123.2
  ketakyāstu rasaistīkṣṇam āvāpād dravatāṃ vrajet //Context
RArṇ, 7, 134.2
  āvāpāddrāvayedetadabhrasattvādijaṃ rajaḥ //Context
RArṇ, 8, 51.2
  samāṃśaṃ samamākṣīkaṃ gandhakāvāpayogataḥ //Context
RArṇ, 8, 66.2
  triṃśadguṇaśilāvāpaṃ nāgabījamudāhṛtam //Context
RCūM, 4, 76.2
  sa āvāpaḥ pratīvāpaḥ sa evācchādanaṃ matam //Context
RRÅ, V.kh., 17, 35.1
  tenāvāpaṃ drute satve dattvā dattvā ca saṃdhamet /Context
RRS, 5, 40.2
  taccūrṇāvāpamātreṇa drutiḥ syātsvarṇatārayoḥ //Context
RRS, 8, 54.2
  sa āvāpaḥ pratīvāpas tadevācchādanaṃ matam //Context