References

RAdhy, 1, 43.1
  kvāthena trikaṭoḥ kṣuṇṇaṃ prākṛtaṃ śodhitaṃ rasam /Context
RArṇ, 13, 25.2
  trikaṭutriphalāyuktaṃ ghṛtena madhunā saha /Context
RArṇ, 16, 83.2
  trikaṭutriphalāyuktaṃ madhvājyena tu bhakṣayet //Context
RCint, 3, 11.2
  giridoṣaṃ trikaṭunā kanyātoyena yatnataḥ //Context
RCint, 8, 115.1
  triphalātrikaṭuviḍaṅgā niyatā anye yathāprakṛti bodhyāḥ /Context
RCint, 8, 243.2
  pathyā dhātrī vibhītaṃ trikaṭuratha pṛthak tvarddhaśāṇaṃ dviśāṇam //Context
RCūM, 14, 39.1
  bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭukalitaṃ sāraghājyena yuktam /Context
RKDh, 1, 2, 55.0
  triphalātrikaṭuviḍaṃgāni niyatā yathāprakṛti //Context
RMañj, 6, 117.1
  trikaṭu patramustaṃ ca viḍaṅgaṃ nāgakeśaram /Context
RPSudh, 1, 31.2
  trikaṭu triphalā caiva citrakeṇa samanvitā //Context
RPSudh, 5, 115.1
  vaikrāṃtakāṃtatriphalātrikaṭubhiḥ samanvitam /Context
RRS, 5, 41.1
  bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭu savaraṃ sāraghājyena yuktam /Context
ŚdhSaṃh, 2, 12, 43.1
  aṣṭāṃśaṃ trikaṭuṃ dadyānniṣkamātraṃ ca bhakṣayet /Context
ŚdhSaṃh, 2, 12, 135.2
  mardayeddinamekaṃ tu tattulyaṃ trikaṭu kṣipet //Context
ŚdhSaṃh, 2, 12, 160.2
  trikaṭutriphalailābhirjātīphalalavaṅgakaiḥ //Context
ŚdhSaṃh, 2, 12, 280.1
  saṃśoṣya gharme kvāthaiśca bhāvayet trikaṭostridhā /Context