Fundstellen

RCint, 2, 15.2
  rasaguṇabalibhir vidhāya piṣṭiṃ racaya nirantarambubhiḥ kumāryāḥ //Kontext
RCint, 2, 25.1
  mārakāmbusitasaindhavamiśraḥ kūpikodaragataḥ sikatāyām /Kontext
RCint, 2, 27.2
  sphaṭikāridhavalasaindhavaśuddharasaiḥ kanyakāmbuparighṛṣṭaiḥ //Kontext
RCint, 3, 35.1
  sarpākṣīciñcikāvandhyābhṛṅgābdakanakāmbubhiḥ /Kontext
RCint, 3, 86.1
  śaśvadbhṛtāmbupātrasthaśarāvacchidrasaṃsthitā /Kontext
RCint, 4, 30.3
  dagdhendhaneṣu vyajanānilena snuhyarkamūlāmbupuṭaṃ ca siddhyai //Kontext
RCint, 6, 36.2
  sandhirodhaṃ dvayoḥ kuryādambubhasma vilepanam //Kontext
RCint, 7, 110.0
  sakṛdbhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet //Kontext
RCint, 8, 15.1
  bhasmasūtaṃ dvidhā gandhaṃ śataṃ kanyāmbumarditam /Kontext
RCint, 8, 110.2
  pratipalamambu samaṃ syādadhikaṃ dvābhyāṃ śarāvābhyām //Kontext
RCint, 8, 127.2
  mṛllavaṇasalilabhājā kiṃ tu svacchāmbusaṃplutayā //Kontext
RCint, 8, 130.2
  nirvāpayedaśeṣaṃ śeṣaṃ triphalāmbu rakṣecca //Kontext
RCint, 8, 134.1
  atha kṛtvāyo bhāṇḍe dattvā triphalāmbu śeṣamanyadvā /Kontext
RCint, 8, 138.1
  triphalāmbubhṛṅgakeśaraśatāvarīkandamāṇasahajarasaiḥ /Kontext
RCint, 8, 184.2
  anupītamambu yadvā komalaśasyasya nārikelasya //Kontext