Fundstellen

ÅK, 2, 1, 254.2
  vraṇajantujvaraghnaṃ ca śūlodāvartagulmahṛt //Kontext
BhPr, 1, 8, 111.2
  pittalaḥ kaṭukaḥ pāke jantukaṇḍūvisarpajit /Kontext
BhPr, 1, 8, 134.1
  manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa /Kontext
BhPr, 2, 3, 208.1
  pittalaḥ kaṭukaḥ pāke kaṇḍūvīsarpajantujit /Kontext
BhPr, 2, 3, 230.1
  manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa /Kontext
KaiNigh, 2, 42.2
  tāpyo viśeṣātpāṇḍughnaḥ śophaghnaḥ kuṣṭhajantujit //Kontext
KaiNigh, 2, 54.2
  lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphajantujit //Kontext
RājNigh, 13, 100.2
  kaphakāsārtihārī ca jantukrimiharo laghuḥ //Kontext
RCint, 6, 81.0
  vaṅgo dāhaharaḥ pāṇḍujantumehavināśanaḥ //Kontext
RCūM, 14, 164.1
  rītistiktarasā rūkṣā jantughnī sāsrapittanut /Kontext
RCūM, 14, 172.1
  sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam /Kontext
RMañj, 5, 66.2
  ayaḥsamānaṃ nahi kiṃcid anyad rasāyanaṃ śreṣṭhatamaṃ hi janto //Kontext
RRS, 5, 46.1
  tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajantvantakṛt /Kontext
RRS, 5, 139.1
  lohaṃ jantuvikārapāṇḍupavanakṣīṇatvapittāmayasthaulyārśograhaṇījvarārtikaphajicchophapramehapraṇut /Kontext
RRS, 5, 149.2
  ayaḥsamānaṃ na hi kiṃcid anyadrasāyanaṃ śreṣṭhatamaṃ hi jantoḥ //Kontext
RRS, 5, 193.1
  rītistiktarasā rūkṣā jantughnī sāsrapittanut /Kontext
RRS, 5, 201.2
  sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam /Kontext