References

ÅK, 1, 26, 40.2
  tāpikāṃ pūrayecchuddhasikatābhiḥ samantataḥ //Context
ÅK, 1, 26, 90.2
  lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūritam //Context
ÅK, 1, 26, 126.1
  śoṣitāṃ kācakalaśīṃ pūrayettriṣu bhāgayoḥ /Context
ÅK, 1, 26, 136.1
  vinyasya vadanāntaśca pūrayedaparaṃ ghaṭam /Context
ÅK, 1, 26, 137.1
  tadghaṭaṃ pūrayet tailapātyaṃdravyair nirodhayet /Context
ÅK, 1, 26, 224.1
  vanotpalasahasreṇa pūrite puṭanauṣadham /Context
ÅK, 1, 26, 227.1
  vinyasetkumudīṃ tatra puṭanadravyapūritām /Context
BhPr, 2, 3, 22.2
  vanopalasahasreṇa pūrite puṭanauṣadham //Context
BhPr, 2, 3, 33.2
  kūpikākaṇṭhaparyantaṃ vālukābhiśca pūrite //Context
BhPr, 2, 3, 223.2
  tatra tadgolakaṃ dhṛtvā punastenaiva pūrayet //Context
RAdhy, 1, 411.2
  kṣiptvaikāṃ rākṣase yaṃtre tamaṅgāraiśca pūrayet //Context
RAdhy, 1, 418.1
  iṃgālaiḥ pūrayitvā tāṃ dhamaṇyā vakravaktrayā /Context
RAdhy, 1, 443.2
  koṣṭhikāgniṣṭagartāsu pūritāṃ muhuḥ //Context
RArṇ, 17, 2.3
  tadardhaṃ pūrayettailaṃ rañjitaṃ ca rasaṃ kṣipet //Context
RājNigh, 13, 157.1
  lavaṇakṣārakṣodini pātre gomūtrapūrite kṣiptam /Context
RājNigh, 13, 184.1
  āstyānaṃ candrikāsyandaṃ sundaraṃ kṣīrapūritam /Context
RCint, 3, 26.1
  saṃdhilepaṃ dvayoḥ kṛtvā tadyantraṃ bhuvi pūrayet /Context
RCint, 3, 32.1
  pūrayettridinaṃ bhūmyāṃ rājahastapramāṇataḥ /Context
RCūM, 14, 202.1
  laddibhiḥ pūrayed gartaṃ kaṇṭhāvadhi tataḥ param /Context
RCūM, 5, 40.2
  tāpikāṃ pūrayecchuddhasikatābhiḥ samantataḥ //Context
RKDh, 1, 1, 79.2
  śoṣitāṃ kācakalaśīṃ pūrayet triṣu bhāgayoḥ //Context
RKDh, 1, 1, 80.2
  bhāṇḍasya pūrayeccheṣam anyābhir avaguṇṭhayet //Context
RKDh, 1, 1, 83.2
  śodhitāṃ kācakalaśīṃ triṣu bhāgeṣu pūrayet //Context
RKDh, 1, 1, 84.2
  tadbhāṇḍaṃ pūrayet tribhiranyābhiravaguṇṭhayet //Context
RKDh, 1, 1, 133.1
  pūrayecca ghaṭaṃ tvanyaṃ vimalaiḥ śītalairjalaiḥ /Context
RKDh, 1, 1, 162.1
  nīrapūritagarbhaṃ tu pātre pātraṃ niveśayet /Context
RKDh, 1, 2, 33.2
  vanopalasahasreṇa pūrite puṭanauṣadham //Context
RKDh, 1, 2, 38.2
  kalaśīṃ tatra vibhajet puṭanadravyapūritām //Context
RMañj, 2, 25.2
  pūrayet sikatāpurair galaṃ matimān bhiṣak //Context
RMañj, 5, 9.2
  taṃ bhāṇḍasya tale dhṛtvā bhasmanā pūrayeddṛḍham //Context
RMañj, 6, 37.2
  varāṭīḥ pūrayettena hyajākṣīreṇa ṭaṃkaṇam //Context
RMañj, 6, 68.2
  pūrayetkupikāṃ tena mudrayitvā viśoṣayet //Context
RMañj, 6, 249.1
  pūrayecca tato mudrāṃ dṛḍhāṃ kuryātprayatnataḥ /Context
RPSudh, 1, 84.1
  culyāṃ niveśya taṃ yaṃtraṃ jalenoṣṇena pūritam /Context
RPSudh, 10, 34.1
  pūrayetkokilaistāṃ tu bhastrikāṃ pradhametkhalu /Context
RPSudh, 10, 41.2
  chagaṇānāṃ sahasreṇa pūrayettamanantaram //Context
RPSudh, 10, 44.2
  vanotpalasahasreṇa gartamadhyaṃ ca pūritam //Context
RPSudh, 10, 45.1
  mūṣikāṃ cauṣadhenātha pūritāṃ tāṃ tu mudrayet /Context
RPSudh, 2, 86.1
  tutthacūrṇena saṃchādya pūrayennimbukadravaiḥ /Context
RPSudh, 4, 86.1
  kṛtvā chagaṇakaiścārdhaṃ pūrayetsatataṃ bhiṣak /Context
RPSudh, 4, 88.1
  cūrṇenācchādya yatnena chagaṇenātha pūrayet /Context
RPSudh, 7, 61.2
  sarvāmlayukte tuṣavāripūrite pātraṃ dṛḍhe mṛṇmayasaṃjñake hi //Context
RRÅ, R.kh., 3, 10.2
  pūrayed rodhayeccāgniṃ dattvā yatnena jārayet //Context
RRÅ, R.kh., 3, 25.1
  ādiprasūtagor jātajarāyoścūrṇapūritaḥ /Context
RRÅ, R.kh., 4, 42.2
  gandhadhūme gate pūryā kākamācīdravaistu sā //Context
RRÅ, R.kh., 4, 43.1
  drave jīrṇe punaḥ pūryā nāgavallīdaladravaiḥ /Context
RRÅ, R.kh., 4, 43.2
  jīrṇe dhustūrakadrāvaiḥ pūrayitvā punaḥ pacet //Context
RRÅ, R.kh., 9, 17.2
  dinaikaṃ bhāvayedgharme dravaiḥ pūryaṃ punaḥ punaḥ //Context
RRÅ, V.kh., 12, 31.1
  vaṃśanālāndhitaṃ sūtaṃ bhāṇḍe gomūtrapūrite /Context
RRÅ, V.kh., 15, 47.1
  ruddhvā mūṣāṃ viśoṣyātha garte gomayapūrite /Context
RRÅ, V.kh., 19, 19.2
  taddrutaṃ sūryakāṃtasya bile pūryaṃ prayatnataḥ //Context
RRÅ, V.kh., 19, 39.1
  pūrayecca tṛṇotthe vā nāle vaṃśādisaṃbhave /Context
RRÅ, V.kh., 19, 90.1
  pūrayettena kāṣṭhena bilaṃ ruddhvātha lepayet /Context
RRÅ, V.kh., 19, 94.2
  chittvātha kadalīpuṣpaṃ tanniryāsena pūrayet //Context
RRÅ, V.kh., 20, 100.2
  haṃḍikā bhasmanā pūryā ruddhvā caṇḍāgninā pacet //Context
RRS, 10, 51.2
  vanotpalasahasreṇa pūrite puṭanauṣadham //Context
RRS, 10, 54.1
  vinyasetkumudīṃ tatra puṭanadravyapūritām /Context
RRS, 9, 3.1
  dravadravyeṇa bhāṇḍasya pūritārdhodakasya ca /Context
RRS, 9, 33.2
  śoṣitāṃ kācakalaśīṃ triṣu bhāgeṣu pūrayet //Context
RRS, 9, 34.2
  tadbhāṇḍaṃ pūrayettribhiranyābhiravaguṇṭhayet //Context
RRS, 9, 40.1
  lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite /Context
RSK, 1, 37.1
  tadambupūrite pātre sthāpyaṃ yāmāṣṭakaṃ śanaiḥ /Context
ŚdhSaṃh, 2, 12, 10.2
  dvisthālīsaṃpuṭe dhṛtvā pūrayellavaṇena ca //Context
ŚdhSaṃh, 2, 12, 100.1
  sthūlapītavarāṭāṃśca pūrayettena yuktitaḥ /Context
ŚdhSaṃh, 2, 12, 150.1
  varāṭānpūrayettena chāgīkṣīreṇa ṭaṅkaṇam /Context