Fundstellen

RCūM, 14, 47.1
  dhmātvā sauvīrake kṣepād viśudhyantyaṣṭavārataḥ /Kontext
RCūM, 16, 51.1
  mṛtamutthāpayenmartyaścakṣuṣoḥ kṣepamātrataḥ /Kontext
RCūM, 4, 73.2
  bhāgādrūpyādike kṣepamanuvarṇasuvarṇake //Kontext
RCūM, 4, 76.1
  drute dravyāntare kṣepo lohādyaiḥ kriyate hi yaḥ /Kontext
RCūM, 4, 107.1
  lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ /Kontext
RCūM, 4, 108.2
  prakṣepaṇaṃ drute lohe vedhaḥ syāt kṣepasaṃjñitaḥ //Kontext
RCūM, 4, 114.2
  sadāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate //Kontext
RCūM, 5, 41.1
  tāṃ ca cullyāṃ samāropya kṣepaṃ kṣepaṃ viḍadravam /Kontext
RCūM, 5, 41.1
  tāṃ ca cullyāṃ samāropya kṣepaṃ kṣepaṃ viḍadravam /Kontext