Fundstellen

RRÅ, V.kh., 1, 31.1
  tatphalaṃ koṭiguṇitaṃ rasaliṅgārcanād bhavet /Kontext
RRÅ, V.kh., 12, 36.2
  tatsarvaṃ koṭiguṇitaṃ datte śrī bhairavī dhruvam //Kontext
RRÅ, V.kh., 12, 61.1
  sahasraguṇite jīrṇe lakṣavedhī bhavedrasaḥ /Kontext
RRÅ, V.kh., 12, 66.1
  sahasraguṇite jīrṇe pūrvavatsāraṇātrayam /Kontext
RRÅ, V.kh., 14, 74.2
  tattāmraṃ vāhayetsvarṇe dvātriṃśadguṇitaṃ kramāt //Kontext
RRÅ, V.kh., 14, 79.2
  sahasraguṇitaṃ yāvattadbījaṃ jārayedrase //Kontext
RRÅ, V.kh., 14, 86.1
  athavā pūrvacūrṇaṃ tu sahasraguṇitaṃ drute /Kontext
RRÅ, V.kh., 14, 87.1
  sahasraguṇitaṃ yāvat tridhā tenaiva sārayet /Kontext
RRÅ, V.kh., 14, 93.2
  dviraṣṭaguṇitaṃ tāre vāhayettaṃ dhaman dhaman //Kontext
RRÅ, V.kh., 15, 63.2
  dvātriṃśadguṇitaṃ bījaṃ krameṇānena jārayet /Kontext
RRÅ, V.kh., 15, 87.2
  pakvabījaṃ tato jāryaṃ dvātriṃśadguṇitaṃ kramāt //Kontext
RRÅ, V.kh., 15, 104.3
  dviraṣṭaguṇitaṃ yāvad rasabījaṃ rasasya vai //Kontext
RRÅ, V.kh., 15, 109.1
  ṣaṭtriṃśaguṇitaṃ yāvattāvajjāryaṃ krameṇa vai /Kontext
RRÅ, V.kh., 15, 112.1
  nāgavajjārayed baṃgaṃ ṣaṭtriṃśaguṇitaṃ kramāt /Kontext
RRÅ, V.kh., 15, 124.1
  pratyekamaṣṭaguṇitam abhiṣekaṃ ca pūrvavat /Kontext
RRÅ, V.kh., 16, 118.1
  sahasraguṇite jīrṇe sahasrāṃśena vedhayet /Kontext
RRÅ, V.kh., 18, 112.2
  tripañcaguṇite jīrṇe saśailavanakānanām //Kontext
RRÅ, V.kh., 18, 141.2
  pañcapañcāṃśaguṇitaṃ yadā grasati pāradaḥ //Kontext
RRÅ, V.kh., 18, 148.2
  pañcapañcāṃśaguṇitaṃ yadā grasati pāradaḥ //Kontext
RRÅ, V.kh., 7, 127.2
  vajre mṛte gaganasattvayute narāṇāṃ tatraiva bhūriguṇitaṃ phalamasti satyam //Kontext