Fundstellen

RArṇ, 11, 103.1
  rakṣitavyaṃ prayatnena lokapālāṣṭakena ca /Kontext
RArṇ, 11, 110.2
  samaṃ kṛṣṇābhrasattvaṃ ca rasakaṃ cāṣṭakaṃ guṇam //Kontext
RArṇ, 12, 263.2
  bhakṣayenmāsamātraṃ tu jīved varṣaśatāṣṭakam //Kontext
RArṇ, 14, 98.1
  tīkṣṇasūtapalānyaṣṭau drutasūtapalāṣṭakam /Kontext
RArṇ, 14, 122.1
  śaṅkhacūrṇapalaṃ pañca sāmudrasya palāṣṭakam /Kontext
RArṇ, 15, 99.1
  gandhapiṣṭipalaikaṃ tu nāgapiṣṭipalāṣṭakam /Kontext
RArṇ, 15, 102.1
  tannāgapalamekaṃ tu śulvacūrṇapalāṣṭakam /Kontext
RArṇ, 17, 21.2
  hemabhāgaikasaṃyuktaṃ drutaṃ hemāṣṭakaṃ bhavet //Kontext
RArṇ, 17, 46.1
  tārāṣṭakaṃ tāmracatuṣkabhāgaṃ nāgadvayaṃ kāñcanamekabhāgam /Kontext
RArṇ, 17, 130.1
  raktāṣṭakaṃ trayo bhāgāḥ trayo bhāgāḥ samudrajam /Kontext
RArṇ, 7, 2.3
  sasyako daradaścaiva srotoñjanam athāṣṭakam /Kontext
RCint, 6, 67.1
  yavavṛddhyā prayoktavyaṃ hema guñjāṣṭakaṃ raviḥ /Kontext
RCint, 7, 29.1
  yavāṣṭakaṃ bhavedyāvadabhyastaṃ tilamātrayā /Kontext
RCint, 8, 20.1
  palaṃ mṛdu svarṇadalaṃ rasendrātpalāṣṭakaṃ ṣoḍaśagandhakasya /Kontext
RCint, 8, 52.1
  sūtabhasma caturbhāgaṃ lauhabhasma tathāṣṭakam /Kontext
RCint, 8, 262.1
  etadaṣṭakamādāya pṛthak pañcapalonmitam /Kontext
RCūM, 13, 54.1
  mardayet kaṅguṇītailairyāvatsyāddivasāṣṭakam /Kontext
RCūM, 14, 141.1
  tato guggulutoyena mardayitvā dināṣṭakam /Kontext
RMañj, 1, 35.2
  vinā karmāṣṭakenaiva sūto'yaṃ sarvakarmakṛt //Kontext
RMañj, 6, 12.1
  mahārogāṣṭake kāse jvare śvāse'tisārake /Kontext
RMañj, 6, 64.2
  mahājvarāṅkuśo nāma jvarāṣṭakanikṛntanaḥ //Kontext
RMañj, 6, 319.2
  vicarcikādadrupāmākuṣṭhāṣṭakapraśāntaye //Kontext
RPSudh, 3, 6.1
  vimalasūtavaro hi palāṣṭakaṃ tadanu dhātukhaṭīpaṭukāṃkṣikāḥ /Kontext
RPSudh, 3, 6.2
  pṛthagimāśca catuṣpalabhāgikāḥ sphaṭikaśuddhapalāṣṭakasaṃmitāḥ //Kontext
RPSudh, 3, 62.1
  yāmāṣṭakenāgnikṛtena dolayā paścād rasenābhivimardito'sau /Kontext
RRÅ, R.kh., 2, 3.1
  athātaḥ sampravakṣyāmi doṣāṣṭakanivāraṇam /Kontext
RRÅ, V.kh., 16, 99.2
  bhāgāṣṭakaṃ suvarṇaṃ ca navabhāgaṃ ca pāradam //Kontext
RRÅ, V.kh., 17, 4.1
  kṣāraṃ kṣāratrayaṃ caitadaṣṭakaṃ cūrṇitaṃ samam /Kontext
RRÅ, V.kh., 17, 63.2
  dolāyaṃtreṇa dhānyāmle bhavedyāmāṣṭakaṃ drutam //Kontext
RRÅ, V.kh., 19, 60.2
  catuṣpalaṃ nimbabījaṃ māṣacūrṇaṃ palāṣṭakam //Kontext
RRÅ, V.kh., 2, 53.3
  vinā karmāṣṭakenaiva sūto'yaṃ sarvakāryakṛt //Kontext
RRÅ, V.kh., 3, 1.1
  ṣaṭkāṣṭakaṃ hyaṣṭakamaṣṭakaṃ ca śodhyaṃ vimardyaṃ ca yathoditaṃ tat /Kontext
RRÅ, V.kh., 3, 1.1
  ṣaṭkāṣṭakaṃ hyaṣṭakamaṣṭakaṃ ca śodhyaṃ vimardyaṃ ca yathoditaṃ tat /Kontext
RRÅ, V.kh., 3, 1.1
  ṣaṭkāṣṭakaṃ hyaṣṭakamaṣṭakaṃ ca śodhyaṃ vimardyaṃ ca yathoditaṃ tat /Kontext
RRÅ, V.kh., 4, 42.1
  tatkalkairnāgapatraṃ tu lepayitvā palāṣṭakam /Kontext
RRÅ, V.kh., 4, 46.1
  marditaṃ lepayettena tāmrapatraṃ palāṣṭakam /Kontext
RRÅ, V.kh., 7, 4.2
  mahārasāṣṭakādekaṃ sūtatulyaṃ vinikṣipet //Kontext
RRÅ, V.kh., 8, 82.1
  śuṣke drāve mukhaṃ ruddhvā śanairyāmāṣṭakaṃ pacet /Kontext
RRS, 5, 145.2
  drute lohe pratīvāpo deyo lohāṣṭakaṃ dravet //Kontext
RRS, 5, 165.2
  tato guggulatoyena mardayitvā dināṣṭakam //Kontext
RSK, 1, 37.1
  tadambupūrite pātre sthāpyaṃ yāmāṣṭakaṃ śanaiḥ /Kontext
ŚdhSaṃh, 2, 12, 235.1
  vaṅgo dviśāṇaḥ sauvīraṃ triśāṇaṃ lohamaṣṭakam /Kontext