References

RCūM, 14, 19.1
  sūtena piṣṭikāṃ kṛtvā svarṇaṃ ruddhvā śarāvake /Context
RCūM, 14, 129.1
  rātrau kāntaśarāvake sthitavarāmitrājalaiḥ svādubhiḥ prātarmuṣṭimitaṃ khalu pratidinaṃ ṣaṇmāsam āsevitam /Context
RMañj, 2, 3.1
  prakṣipya toyaṃ mṛtkuṇḍe tasyopari śarāvakam /Context
RRÅ, R.kh., 7, 31.1
  pravālānāṃ strīdugdhena bhāvanā paścāddhaṇḍikāmadhye sthāpayitvā nirudhyopari śarāvakaṃ dattvā lepayet /Context
RRÅ, V.kh., 3, 26.1
  prakaṭā śarāvakākārā bījanirvāpaṇe hitā /Context
RRS, 5, 59.1
  channaṃ śarāvakeṇaitattadūrdhvaṃ lavaṇaṃ tyajet /Context
RRS, 5, 59.2
  mukhe śarāvakaṃ dattvā vahniṃ yāmacatuṣṭayam //Context
ŚdhSaṃh, 2, 12, 25.2
  mṛtkuṇḍe nikṣipettoyaṃ tanmadhye ca śarāvakam //Context
ŚdhSaṃh, 2, 12, 123.1
  tata udghāṭayenmudrām uparisthāṃ śarāvakāt /Context