Fundstellen

RArṇ, 8, 83.2
  pāṭalīpippalīkāmakākatuṇḍīrasānvitam //Kontext
RCint, 8, 42.2
  yadvā dugdhe golakaṃ pācayitvā dadyād dugdhaṃ pippalībhiḥ kṣaye tat //Kontext
RCint, 8, 44.2
  kāse śvāse taṃ ca dadyāt kaṣāyaṃ mādhvīkāktaṃ pippalīcūrṇayuktam //Kontext
RCint, 8, 202.2
  pippalīviḍaṅgamaricaiḥ ślakṣṇaṃ dvitrimāṣakaṃ bhakṣyam //Kontext
RCūM, 13, 13.2
  pippalīmadhunā sārdhaṃ sevitaṃ vallamātrayā //Kontext
RMañj, 6, 11.2
  yojayet pippalīkṣaudraiḥ saghṛtairmaricena ca //Kontext
RMañj, 6, 16.1
  pippalīdaśakairvāpi madhunā lehayed budhaḥ /Kontext
RMañj, 6, 31.2
  guñjācatuṣṭayaṃ cāsya pippalīmadhusaṃyutam //Kontext
RMañj, 6, 39.2
  daśabhiḥ pippalīkṣaudrairmaricaikonaviṃśatiḥ /Kontext
RMañj, 6, 46.1
  tulyāṃśaṃ cūrṇayet khalve pippalīṃ hiṅgulaṃ viṣam /Kontext
RMañj, 6, 71.2
  maricaṃ pippalī caiva pratyekaṃ ca samānataḥ //Kontext
RMañj, 6, 76.2
  maricaṃ pippalīṃ viśvaṃ samabhāgāni cūrṇayet //Kontext
RMañj, 6, 117.2
  reṇukāmalakaṃ caiva pippalīmūlameva ca //Kontext
RMañj, 6, 133.0
  hiṅgulaṃ maricaṃ gandhaṃ pippalīṃ ṭaṅkaṇaṃ viṣam //Kontext
RMañj, 6, 155.2
  vātottarāyāṃ maricājyayuktaḥ pittottarāyāṃ madhupippalībhiḥ //Kontext
RMañj, 6, 180.2
  pippalīmūlajaṃ kvāthaṃ sakṛṣṇamanupāyayet //Kontext
RMañj, 6, 238.1
  dvipalaṃ pippalīcūrṇamiśraṃ sarveśvaraṃ rasam /Kontext
RMañj, 6, 277.1
  pippalīmadhusaṃyuktaṃ hyanupānaṃ prakalpayet /Kontext
RMañj, 6, 321.1
  gomūtre pippalīyukte mardyaṃ ruddhvā puṭellaghu /Kontext
RMañj, 6, 331.1
  pippalyāśca kaṣāyeṇa vajrīkṣīreṇa bhāvayet /Kontext
RMañj, 6, 336.1
  pāradaṃ śikhitutthaṃ ca jaipālaṃ pippalīsamam /Kontext
RMañj, 6, 338.0
  pippalīmaricaṃ tāmraṃ kāñcanīcūrṇasaṃyutam //Kontext
RMañj, 6, 341.2
  gandhakaṃ pippalī śuṇṭhī dvau dvau bhāgau vicūrṇayet //Kontext
RPSudh, 4, 55.2
  pippalīmadhunā sārdhaṃ sarvadoṣaharaṃ param //Kontext
RRĂ…, R.kh., 8, 36.1
  bhūdhātrī mākṣikaṃ tulyaṃ pippalī saindhavāmlakaiḥ /Kontext
RRS, 11, 94.1
  saiṣā syātkapikacchūromapaṭale candrāvatītailake candre ṭaṅkaṇakāmapippalījale svinnā bhavet tejinī /Kontext
RRS, 5, 60.2
  pippalīmadhunā sārdhaṃ sarvarogeṣu yojayet //Kontext
ŚdhSaṃh, 2, 12, 56.1
  bhāgaikaḥ syādrasācchuddhād aileyaḥ pippalī śivā /Kontext
ŚdhSaṃh, 2, 12, 128.1
  mākṣikaṃ pippalī vyoṣaṃ pratyekaṃ śilayā samam /Kontext
ŚdhSaṃh, 2, 12, 137.1
  maricaṃ pippalīṃ sūtaṃ pratiniṣkaṃ vimiśrayet /Kontext
ŚdhSaṃh, 2, 12, 139.1
  gandhakaṃ pippalīṃ śuṇṭhīṃ dvau dvau bhāgau vicūrṇayet /Kontext
ŚdhSaṃh, 2, 12, 141.1
  daradaṃ ṭaṅkaṇaṃ śuṇṭhī pippalī caikakārṣikā /Kontext
ŚdhSaṃh, 2, 12, 199.1
  dvipalaṃ pippalīcūrṇaṃ miśraṃ sarveśvaro rasaḥ /Kontext
ŚdhSaṃh, 2, 12, 214.1
  pippalyāstu kaṣāyeṇa vajrakṣīreṇa bhāvayet /Kontext
ŚdhSaṃh, 2, 12, 232.2
  pippalīmūlajakvāthaṃ sakṛṣṇamanupāyayet //Kontext
ŚdhSaṃh, 2, 12, 286.2
  pippalīmadhusaṃyuktaṃ hanyādetanna saṃśayaḥ //Kontext