Fundstellen

RCūM, 13, 3.2
  tulyagandhāśmasūtābhyāṃ vihitāṃ kajjalīṃ śubhām //Kontext
RCūM, 13, 4.1
  tatastāṃ kajjalīṃ yatnād gṛhītvā tadanantaram /Kontext
RCūM, 13, 5.2
  athārdrakarasaistāṃ tu mardayitvātha kajjalīm //Kontext
RCūM, 13, 11.2
  sarvatulyena balinā rasena kṛtakajjalīm //Kontext
RCūM, 13, 23.1
  vihitāṃ kajjalīṃ samyak drāvayitvā yathā purā /Kontext
RCūM, 14, 67.2
  vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām //Kontext
RCūM, 14, 68.2
  kajjalīṃ tāmrapatrāṇi paryāyeṇa vinikṣipet /Kontext
RCūM, 4, 6.2
  suślakṣṇaḥ kajjalābhāsaḥ kajjalītyabhidhīyate //Kontext
RCūM, 5, 83.2
  gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā //Kontext