Fundstellen

ÅK, 1, 25, 4.2
  suślakṣṇaḥ kajjalābho'sau kajjalī sābhidhīyate //Kontext
ÅK, 1, 26, 82.1
  gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā /Kontext
BhPr, 2, 3, 11.2
  kajjalīṃ hemapatrāṇi lepayetsamayā tayā //Kontext
BhPr, 2, 3, 96.2
  sūtakād dviguṇaṃ gandhaṃ dattvā kuryācca kajjalīm //Kontext
RAdhy, 1, 328.1
  tān kṛtvā kajjalīṃ sūkṣmāṃ vāsasā gālayettataḥ /Kontext
RAdhy, 1, 329.1
  piṣṭvā syāt kajjalīpiṣṭaṃ pīṭhī prakṣālya sārajā /Kontext
RArṇ, 16, 29.2
  ṭaṅkaṇaṃ karṣamekaṃ tu karṣaikāṃ rasakajjalīm //Kontext
RCint, 2, 12.0
  atra kajjalim antareṇa kevalagandhakamapi sātmyena jārayanti //Kontext
RCint, 3, 177.1
  karṣāṣṭaṅkaṇakañjalīharirasair gandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śritam /Kontext
RCint, 6, 44.1
  rasagandhakayoḥ kṛtvā kañjalīm ardhamānayoḥ /Kontext
RCint, 6, 59.1
  sūtakāddviguṇaṃ gandhaṃ dattvā kṛtvā ca kajjalīm /Kontext
RCint, 8, 251.1
  śuddhaṃ sūtaṃ dvidhā gandhaṃ khalve ghṛṣṭvā tu kajjalīm /Kontext
RCint, 8, 267.1
  kajjalīkṛtasugandhakaśambhos tulyabhāgakanakasya bījam /Kontext
RCūM, 13, 3.2
  tulyagandhāśmasūtābhyāṃ vihitāṃ kajjalīṃ śubhām //Kontext
RCūM, 13, 4.1
  tatastāṃ kajjalīṃ yatnād gṛhītvā tadanantaram /Kontext
RCūM, 13, 5.2
  athārdrakarasaistāṃ tu mardayitvātha kajjalīm //Kontext
RCūM, 13, 11.2
  sarvatulyena balinā rasena kṛtakajjalīm //Kontext
RCūM, 13, 23.1
  vihitāṃ kajjalīṃ samyak drāvayitvā yathā purā /Kontext
RCūM, 14, 67.2
  vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām //Kontext
RCūM, 14, 68.2
  kajjalīṃ tāmrapatrāṇi paryāyeṇa vinikṣipet /Kontext
RCūM, 4, 6.2
  suślakṣṇaḥ kajjalābhāsaḥ kajjalītyabhidhīyate //Kontext
RCūM, 5, 83.2
  gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā //Kontext
RKDh, 1, 1, 123.2
  gandhālakaśilānāṃ hi kajjalyā vā mṛtāhijā //Kontext
RMañj, 2, 16.2
  vidhivat kajjalīṃ kṛtvā nyagrodhāṅkuravāribhiḥ //Kontext
RMañj, 2, 30.2
  saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācakṛte vidadhyāt //Kontext
RPSudh, 3, 20.2
  tadanu sūtavarasya tu kajjalīṃ rucirakācaghaṭe viniveśaya //Kontext
RPSudh, 3, 40.2
  drutamayaṃ ca sadāyasabhājane tadanu sūtakṛtāṃ varakajjalīm //Kontext
RPSudh, 4, 42.2
  uparyupari patrāṇi kajjalīṃ ca nidhāpayet //Kontext
RRÅ, R.kh., 9, 47.1
  śuddhasūtaṃ dvidhā gandhaṃ kṛtvā khalve tu kajjalīm /Kontext
RRÅ, V.kh., 20, 19.1
  gaṃdhakaṃ pāradaṃ tutthaṃ kuryātkhalvena kajjalīm /Kontext
RRÅ, V.kh., 4, 108.1
  jāyate kajjalī śreṣṭhā sarvakāryakarī śubhā /Kontext
RRÅ, V.kh., 4, 108.2
  kajjalī ṭaṅkaṇaṃ tāpyaṃ pratyekaṃ karṣamātrakam //Kontext
RRS, 11, 74.1
  kajjalī rasagandhotthā suślakṣṇā kajjalopamā /Kontext
RRS, 5, 64.1
  vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām /Kontext
RRS, 5, 65.1
  kajjalīṃ tāmrapatrāṇi paryāyeṇa vinikṣipet /Kontext
RRS, 8, 5.2
  suślakṣṇaḥ kajjalābho 'sau kajjalītyabhidhīyate //Kontext
RRS, 9, 71.2
  gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā //Kontext
ŚdhSaṃh, 2, 11, 10.2
  kajjalyā hemapatrāṇi lepayetsamamātrayā //Kontext
ŚdhSaṃh, 2, 11, 48.2
  sūtakāddviguṇaṃ gandhaṃ dattvā kuryācca kajjalīm //Kontext
ŚdhSaṃh, 2, 12, 153.2
  śuddhaṃ sūtaṃ dvidhā gandhaṃ kuryātkhalvena kajjalīm //Kontext