References

RArṇ, 1, 52.2
  yāvajjanmasahasraṃ tu sa bhavedduḥkhapīḍitaḥ //Context
RCint, 3, 208.1
  atikopaṃ cātiharṣaṃ nātiduḥkham atispṛhām /Context
RCūM, 14, 92.2
  labhyate tanmahāduḥkhāttuṣāradharaparvate //Context
RCūM, 16, 9.2
  grastamapyatiduḥkhena sarvāṅgavyāpi no bhavet //Context
RCūM, 16, 93.2
  valipalitavikāraṃ duḥkhadāridryamṛtyuṃ janayati varaputraṃ saccaritraṃ rasendraḥ //Context
RPSudh, 4, 62.1
  himādrau labhyate duḥkhād yaḥ spṛṣṭo drāvayedayaḥ /Context
RRĂ…, V.kh., 17, 73.2
  tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat //Context
RRS, 5, 70.0
  hataṃ yatprasared duḥkhāttatkuṇṭhaṃ madhyamaṃ smṛtam //Context