References

RMañj, 2, 3.1
  prakṣipya toyaṃ mṛtkuṇḍe tasyopari śarāvakam /Context
RMañj, 3, 74.1
  agastipatratoyena bhāvitā saptavārakam /Context
RMañj, 3, 79.2
  rambhātoyena vā pācyaṃ ghasraṃ vimalaśuddhaye //Context
RMañj, 4, 29.2
  vidyaiṣā smṛtimātreṇa naśyante sapta japtena toyena prokṣayet kālacoditam //Context
RMañj, 5, 50.1
  triphalādaṣṭaguṇe toye triphalā ṣoḍaśaṃ palam /Context
RMañj, 6, 53.2
  śītatoyaṃ pibeccānu ikṣumudgaraso hitaḥ /Context
RMañj, 6, 56.1
  dviguñjaṃ taptatoyena vātaśleṣmajvarāpaham /Context
RMañj, 6, 80.2
  gandhānulepo himatoyapānaṃ dugdhaṃ ca deyaṃ śubhadāḍimaṃ ca //Context
RMañj, 6, 220.1
  palaṃ taṇḍulatoyena ghṛtaniṣkadvayena ca /Context
RMañj, 6, 220.2
  ekīkṛtya pibettoyaṃ hanti mehaṃ cirotthitam //Context
RMañj, 6, 243.2
  svedayed dolikāyantre yāvattoyaṃ na vidyate //Context