References

RPSudh, 1, 41.0
  uṣṇakāṃjikatoyena kṣālayet tadanantaram //Context
RPSudh, 1, 111.1
  uṣṇakāṃjikatoyena kṣālayitvā rasaṃ tataḥ /Context
RPSudh, 3, 54.1
  taṃ kākamācyāḥ svarasena piṣṭvā tathā ca taṃ dāḍimabījatoyaiḥ /Context
RPSudh, 4, 18.3
  tadbhasma puratoyena daradena samanvitam /Context
RPSudh, 4, 38.2
  vimardya nimbutoyena tāni patrāṇi lepayet //Context
RPSudh, 4, 74.1
  śvetā punarnavāpatratoyena daśasaṃkhyakāḥ /Context
RPSudh, 5, 118.1
  amlatoyena saṃsvinnaṃ śuṣkaṃ śuddhimupaiti ca /Context
RPSudh, 6, 4.2
  kuṣmāṇḍatoyasaṃsvinnaṃ tataḥ kṣārajalena vā /Context
RPSudh, 6, 4.3
  cūrṇatoyena vā svinnaṃ dolāyaṃtreṇa śudhyati //Context
RPSudh, 6, 44.2
  apāmārgakṣāratoyaistailena maricena ca //Context
RPSudh, 7, 8.1
  hlādi śvetaṃ raśmimannirmalaṃ ca vṛttaṃ khyātaṃ mauktikaṃ toyabhāsam /Context
RPSudh, 7, 18.1
  rūkṣaṃ pītaṃ karkaśaṃ śyāmalaṃ ca pāṇḍu syādvā kāpilaṃ toyahīnam /Context
RPSudh, 7, 27.1
  yāmāvadhi sveditameva vajraṃ śuddhiṃ prayātīha kulatthatoye /Context
RPSudh, 7, 50.1
  karkaśaṃ ca laghu cippaṭaṃ sadā śyāmatoyamiva dṛśyate chaviḥ /Context
RPSudh, 7, 53.0
  ye kṣetratoyaprabhavāśca doṣāḥ sarveṣu ratneṣu galanti samyak //Context