Fundstellen

RRÅ, R.kh., 2, 36.2
  aṅkolasya jaṭātoyaiḥ piṣṭvā khalve vimardayet //Kontext
RRÅ, R.kh., 6, 37.2
  evaṃ kārpāsatoyena sthāpyaṃ peṣyaṃ puṭe pacet //Kontext
RRÅ, R.kh., 7, 16.1
  vimalā trividhaṃ pācyā rambhātoyena saṃyutā /Kontext
RRÅ, R.kh., 8, 99.1
  akṣabhallātakaṃ toyaiḥ piṣṭvā tāni vilepayet /Kontext
RRÅ, R.kh., 9, 6.1
  triphalāṣṭaguṇais toyaistriphalāṣoḍaśaṃ palam /Kontext
RRÅ, R.kh., 9, 36.1
  tatpiṇḍaṃ triphalātoyaiḥ piṣṭvā ruddhvā puṭe pacet /Kontext
RRÅ, R.kh., 9, 39.1
  tataḥ punarnavātoyair daśamūlakaṣāyakaiḥ /Kontext
RRÅ, R.kh., 9, 39.2
  bṛhatyāśca kaṣāyairvā bījapūrasya toyataḥ //Kontext
RRÅ, R.kh., 9, 54.1
  toyāṣṭabhāgaśeṣena triphalāpalapañcakam /Kontext
RRÅ, V.kh., 1, 40.2
  kalaśaṃ toyasampūrṇaṃ hemaratnaphalairyutam //Kontext
RRÅ, V.kh., 12, 6.2
  śigrutoyena saṃyuktaṃ kṛtvā bhāvyamanena vai //Kontext
RRÅ, V.kh., 13, 25.1
  kadalīkaṃdatoyena mākṣikaṃ śatadhātape /Kontext
RRÅ, V.kh., 13, 31.1
  stanyaiḥ kaṅkuṣṭhakaiścaiva kadalītoyasaṃyutaiḥ /Kontext
RRÅ, V.kh., 13, 37.1
  agastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā /Kontext
RRÅ, V.kh., 13, 94.1
  kadalīkaṃdatoyena mardayeṭṭaṃkaṇaiḥ saha /Kontext
RRÅ, V.kh., 17, 16.1
  saptāhaṃ munitoyena dhānyābhraṃ saiṃdhavaṃ śilā /Kontext
RRÅ, V.kh., 19, 2.1
  caturguṇena toyena lākṣāṃ piṣṭvā tu taddravaiḥ /Kontext
RRÅ, V.kh., 19, 66.2
  trikarṣaṃ hiṅgu tanmadhye kṣiptvā toyena lolayet //Kontext
RRÅ, V.kh., 19, 83.1
  ghṛtaṃ toyaṃ samaṃ kṛtvā viṃśatyaṃśena cunnakam /Kontext
RRÅ, V.kh., 19, 87.1
  viṃśatyaṃśena toyasya kṣiptvā cunnaṃ vilolayet /Kontext
RRÅ, V.kh., 19, 115.2
  yatkiṃcicchubhrakāṣṭhaṃ vā toyena saha kārayet //Kontext
RRÅ, V.kh., 3, 20.2
  sarvatulyaṃ tuṣaṃ dagdhaṃ sarvaṃ toyaiśca mardayet //Kontext
RRÅ, V.kh., 3, 74.2
  toyena kṣālitaṃ śoṣyaṃ tato mṛdvagninā kṣaṇam //Kontext
RRÅ, V.kh., 8, 134.1
  arkāpāmārgakadalībhasmatoyena lolayet /Kontext
RRÅ, V.kh., 8, 134.2
  tadvastragalitaṃ grāhyaṃ svacchaṃ toyaṃ tadātape //Kontext