References

RCūM, 10, 109.2
  elātoyena saṃsvinnaṃ śuṣkaṃ śuddhimupaiti tat //Context
RCūM, 10, 132.2
  siddhaṃ ca kadalīkandatoye ca ghaṭikādvayam //Context
RCūM, 10, 144.2
  vyoṣabāhlīkatoyena vārāṇāmekaviṃśatim //Context
RCūM, 11, 27.1
  athāpāmārgatoyena satailamaricena ca /Context
RCūM, 11, 35.1
  svinnaṃ kūṣmāṇḍatoye vā tilakṣārajale'pi vā /Context
RCūM, 11, 35.2
  toye vā cūrṇasaṃyukte dolāyantreṇa śudhyati //Context
RCūM, 11, 58.1
  agastyapatratoyena bhāvitā saptavārakam /Context
RCūM, 12, 8.2
  khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham //Context
RCūM, 12, 28.1
  kṣetratoyabhavā doṣā ratneṣu na laganti ca /Context
RCūM, 12, 52.1
  śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam /Context
RCūM, 13, 22.1
  vimardya luṅgatoyena yāvaddinacatuṣṭayam /Context
RCūM, 13, 28.2
  vyoṣājyacitratoyaiśca hyanupānamaśeṣataḥ //Context
RCūM, 13, 70.1
  cirabilvabhavaistoyair viśoṣya ca vicūrṇya ca /Context
RCūM, 13, 71.2
  dātavyaṃ citratoyairvā sannipāte visaṃjñake //Context
RCūM, 14, 17.1
  vicūrṇya luṅgatoyena daradena samanvitam /Context
RCūM, 14, 106.1
  puṭitaṃ patratoyena triṃśadvārāṇi yatnataḥ /Context
RCūM, 14, 141.1
  tato guggulutoyena mardayitvā dināṣṭakam /Context
RCūM, 14, 146.2
  pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut //Context
RCūM, 14, 192.1
  prakṣālya rajanītoyaiḥ śītalaiśca jalairapi /Context
RCūM, 15, 42.1
  kṣārāmlaiḥ soṣṇatoyena nivātasthānasaṃsthitaḥ /Context
RCūM, 15, 63.1
  caṇakakṣāratoyena rājanimbukavāriṇā /Context
RCūM, 4, 30.0
  mṛtaṃ tarati tattoye lohaṃ vāritaraṃ hi tat //Context
RCūM, 4, 59.1
  kumārīmūlatoyena mardayedekavāsaram /Context
RCūM, 4, 72.1
  bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ /Context
RCūM, 5, 21.1
  pālyāṃ droṇyāṃ kṣipettoyaṃ pāvakaṃ jvālayedadhaḥ /Context
RCūM, 5, 26.1
  itarasmin ghaṭe toyaṃ prakṣipet svādu śītalam /Context
RCūM, 5, 30.2
  viśālavadane bhāṇḍe toyapūrṇe niveśayet //Context
RCūM, 5, 91.2
  agninā tāpito nālāt toye tasmin patatyadhaḥ //Context