Fundstellen

BhPr, 1, 8, 44.2
  pāṭavaṃ na tanute śarīrake dāruṇāṃ hṛdi rujāṃ ca yacchati //Kontext
BhPr, 2, 3, 47.2
  dehasya puṣṭiṃ harate tanoti rogāṃstataḥ śodhanamasya kuryāt //Kontext
RAdhy, 1, 77.2
  pāradasya mṛduvahnitastvidaṃ svedanaṃ tuṣajalena tanyate //Kontext
RAdhy, 1, 218.2
  gālyamāneṣu tāyeta sahasrasya pravedhakam //Kontext
RājNigh, 13, 115.1
  yadvahnau nihitaṃ tanoti nitarāṃ bhekāravaṃ darduro nāgaḥ phūtkurute dhanuḥsvanamupādatte pinākaḥ kila /Kontext
RCūM, 16, 17.2
  rogāṃśca tanutaḥ śīghraṃ sevyamānau paraṃ khalu //Kontext
RKDh, 1, 1, 132.2
  tato rasaghaṭasyādho vahniṃ prajvālayed bhṛśam //Kontext
RRS, 5, 73.2
  hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet //Kontext
RRS, 5, 147.2
  hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet //Kontext