References

RMañj, 1, 21.2
  dinatrayaṃ marditasūtakastu vimucyate pañcamalādidoṣaiḥ //Context
RMañj, 2, 1.2
  athājīrṇam abījaṃ ca sūtakaṃ yastu ghātayet //Context
RMañj, 2, 53.2
  yasyaitāni na dṛśyante taṃ vidyānmṛtasūtakam //Context
RMañj, 6, 54.1
  sūtakaṃ ṭaṅkaṇaṃ gandhaṃ śulbacūrṇaṃ samaṃ samam /Context
RMañj, 6, 116.1
  sūtakaṃ gandhakaṃ lohaṃ viṣaṃ cāpi varāṭakam /Context
RMañj, 6, 137.0
  sūtakaṃ gandhakaṃ caiva śāṇaṃ śāṇaṃ ca gṛhyate //Context
RMañj, 6, 165.1
  sūtakaṃ gandhakaṃ lohaṃ viṣaṃ citrakamabhrakam /Context
RMañj, 6, 270.1
  mūrchitaṃ sūtakaṃ dhātrīphalaṃ nimbasya cāharet /Context
RMañj, 6, 296.1
  śālmalyutthair dravair mardya pakṣaikaṃ śuddhasūtakam /Context